SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [पादः-२ ८० मलधारि-श्रीनरचन्द्रसूरि-विरचितः जूरणे । खिदिच् । खिदेरविसूरौ । अनट् ।। उल्लाविरीइ । उल्लपतीत्येवंशीला । तृन् । शीलाद्यर्थस्येरः । स्वराणां स्वरा - आत्वम् । अजातेः पुंसः - ङी । स् । टाङस्डे० ॥ [वि] । अपि । पदादपेर्वा । पो वः ॥ [ तुहं] । युष्मद् । ङस् । तइतुतेतुम्हं० ॥ [मयच्छि] । मृगाक्षी । ऋतोऽत् । हूस्वः संयोगे । छोऽक्ष्यादौ । ईदूतोईस्वः । अन्त्यव्यं० - सिलुक् ॥ [किं] । किम् । सि । किमः किम् ॥ [णेयं] । ज्ञेय । म्नज्ञोर्णः ।। [ उल्लावेंतीए] । उल्लापि । शतृ । शत्रानशः - न्त । णेरदेदा० - ए । ङजणनो० । टा । टाङस्ङे० ॥ जूरंतीए । खिदिच् । खिदेङ्गुरविसूरौ ॥ उव्वाडिरीए । वट परिभाषणे (धा. १०३१) उत्पूर्वः । तृन् । शीलाद्यर्थस्येरः । स्वराणां स्वराः । अजातेः पुंसः - ङी ॥ [तीए] । तद् । अन्त्यव्यं० । किंयत्तदोऽस्यमामि - ङी ॥ विम्हरिमो । विस्मृ । विस्मुः पम्हुसविम्हरवीसराः । मस् । तृतीयस्य मो० । व्यञ्जनाद० । इच्च मोमु० ॥ २.१९३ ॥ वेव्व च आमन्त्रणे ॥ २.१९४ ॥ [गोले ] । गोला । सि । वाप ए । अन्त्यव्यं० - सिलुक् ॥ [वहसि ] । वहीं । सिव् । द्वितीयस्य सिसे ॥ २.१९४ ।। मामि-हला-हले सख्या वा ॥ २.१९५ ॥ पणवह । णमं । पञ्चमी त । मध्यमस्येत्थाहचौ । व्यञ्जनाद० । रुदनमोर्वः ॥ [माणस्स] । मान । अम् । क्वचिद् द्वितीयादेः - ङस् । ङसः स्सः ।।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy