SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ थू कुत्सायाम् ॥ २.२०० ॥ रे-अरे सम्भाषण-रतिकलहे ॥ २.२०१ ॥ मडहं । तुच्छम् । देश्योऽयम् ॥ [सरिआ] । सरित् । स्त्रियामादविद्युतः ॥ मए । अस्मद् । टा । मिमेममममए० ॥ करेसु । कृग् । हि । दुसुमु विध्या० । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए॥ २.२०१ ॥ हरे क्षेपे च ॥ २.२०२ ॥ [पुरिसा] । पुरुष । पुरुषे रोः । सि । डोदी? वा । अन्त्यव्यं० - सिलुक् ॥ २.२०२ ॥ ओ सूचना-पश्चात्तापे ॥ २.२०३ ॥ [अविणयतत्तिल्ले ] । अविनयतप्तिमत् । आल्विल्लोल्लालेति इल्ल । लुगिति इलुक् । आप् । ___ सि । वाप ए । अन्त्यव्यं० - सिलुक् ॥ इत्तिआए । एतावत् । यत्तदेतदोऽतोरित्तिअ एतल्लुक् च । आप् । टाङस्२० ॥ [ओ] । उत । सिद्धः । अवापोते ॥ विरएमि । रचण् । णिच् । मिव् । तृतीयस्य मि । णेरदेदा० । वर्तमानापञ्चमीशतृषु वा - ए॥ [नह०] । नभस्० । अन्त्यव्यं० ॥ २.२०३ ।। अव्वो सूचना-दुःख-सम्भाषणा-ऽपराध-विस्मया ऽऽनन्दा-ऽऽदर-भय-खेद-विषाद-पश्चात्तापे ॥ २.२०४ ॥ [किमिणं] । किम् । सि । किमः किम् । इदम् । सि । क्लीबे स्यमेदमिण । वा स्वरे मश्च ॥ [तह] । तथा । वाऽव्ययोत्खातादा० ॥ [वि] अपि । सिद्धः । पदादपेर्वा । पो वः ॥ वेसा । द्वेष्याः ॥ १. मडहं । अल्प । गोणादयः - मडह आदेशः - क. । २. आमन्त्रणे सि - ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy