SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोधः बले निर्धारण - निश्चययोः ॥ २.१८५ ॥ किरेर-हिर किलार्थे वा ॥ २.१८६ ॥ [ कल्लं ] । कल्य । ङि । सप्तम्या द्वितीया अम् । अमोऽस्य । मोऽनुस्वारः ॥ [पिअवयंसो ] । प्रियवयस्य । वक्रादा० ॥ [ सिविणए ] | स्वप्न । इ: स्वप्नादौ । स्वप्ने नात् सूत्रम् - १८०-१९३] [ पिआई ] । प्रिय । जस् । जस्शस इंइँ० ।। णिव्वडंति । भू । पृथक्स्पष्टे णिव्वः ॥ २.१८७ ॥ - - वर केवले ॥ २.१८७ ॥ आनन्तर्ये वरि ॥ २.१८८ ॥ [ से ] । तद् । ङस् । वेदन्तदेतदो ङसाभ्यां सेसिमौ ॥ २.१८८ ॥ अलाहि निवारणे ॥ २.१८९ ॥ अण-णाइँ' नञर्थे ॥ २.१९० ॥ इः ।। २.१८६ ॥ [त्ति ] । इति । इते: १. निव्वड - ग. । २. णाई अमुणंती । ज्ञांश् । ज्ञो जाणमुणौ । शतृ । शत्रानशः । न्त । प्रत्यये॰ - ङी ॥ करेमि । कृग् । मिव् । तृतीयस्य मि: । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्त्तमानापञ्चमीशतृषु वा ए ।। २.१९० ।। ७९ माइँ मार्थे ॥ २.१९१ ॥ काहीअ । कृग् । दि । सीहीहीय भूतार्थस्य । आः कृगो० ।। २.१९१ ॥ हद्धी निर्वेदे ॥ २.१९२ ॥ धाह धाह। धावूग् । पञ्चमी त । मध्यमस्येत्थाहचौ - ह । खादधावोर्लुक् । भृशाभीक्ष्ण्या विच्छेदे द्विः० ॥ २.१९२ ॥ - वेव्वे भय वारण- विषादे ॥ २.१९३ ॥ स्वरात् तश्च द्विः इलुक् द्विश्च ॥ मु.। ३. नञ्पूर्वो ज्ञाधातुः - ताटि । ४. अजातेः पुंसः - ताटि । ५. माई - मु.
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy