SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ हन्दि विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ २.१८० ॥ [चलणे] । चरण । हरिद्रादौ० ॥ हुज्ज। भू । यात् । अविति हुः । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ॥ [एत्ताहे] । इदानीम् । एण्हिएत्ताहे इदानीमः ॥ होही । भू । भुवेर्होहुव० । स्यति । त्यादीनामिच् । भविष्यति हिरादिः । बाहुलकात् पदयोः सन्धिर्वेत्येकपदेऽपि सन्धिः ॥ भणिरी । भण् । तॄन् । शीलाद्यर्थस्येरः । अजातेः पुंसः - ङी ॥ सिज्जई । स्विदांच् । स्विदां ज्जः ॥ [ तुह] । युष्मद् । ङस् । तइतुतेतुम्हंतुह० ।। २.१८० ॥ __ हन्द च गृहाणार्थे ॥ २.१८१ ॥ पलोएसु । लोकृण प्रपूर्वः । पञ्चमी स्व । दुसुमु विध्यादिषु - सु । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए ॥ [इमं] । इदम् । अम् । इदम इमः । अमोऽस्य । मोऽनुस्वारः ॥ २.१८१ ॥ मिव-पिव-विव-व्व-व-विअ इवार्थे वा ॥ २.१८२ ॥ जेण-तेण लक्षणे ॥ २.१८३ ॥ गौणात् समयेति द्वितीया ॥ २.१८३ ॥ णइ-चेअ-चिअ-च्च अवधारणे ॥ २.१८४ ॥ [गईए] । गति । टो । टाङस्डेरदादिदे० - ए दीर्घश्च ॥ [मउलणं] । मुकुलन । उतो मुकुलादिष्वत् ॥ [लोअणाण] । लोचन । आम् । टाआमोर्णः । जस्शस्ङसित्तोदो० ॥ [ ते] । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डेर्जसः ॥ [सुपुरिसा] । पुरुष । पुरुषे रोः - इः ॥ २.१८४ ॥ १. भू । सप्तमी यात् । वर्तमानाभविष्य० । भुवेर्होछ । मध्ये च स्वरान्ता० - ताटि. । २. सिध्यति प्र० - ताटि. । ३. ङस् - ताटि. । ४. लोअणाणं - मु. । लोअणाण - ता. । ५. सुवुरिसा - ता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy