SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१६८-१७९] पड्डिच्छिरं । सदृशम् ।। अट्टमट्टं । आलमालम् ॥ विहडप्फडो । व्याकुलः ॥ उज्जल्ल | वेलामोदिक ॥ हल्लम्फल । आनन्दः ॥ अवयासइ | अवकाशं ददाति ॥ फुंफुलइ । टिरिटिरिं करोति फलति वा ॥ उप्फालेइ । उत्पाटयति कथयति वा ॥ विसा | विद्वस् । आर्षत्वाद् विउस । जस् । लुक् । जस्शस्ङसि० पुणो । पुनः । सिद्ध: । अतो डो० ॥ २.१७४ ॥ प्राकृतप्रबोधः अव्ययम् ॥ २.१७५ ॥ तं वाक्योपन्यासे ॥ २.१७६ ॥ आम अभ्युपगमे ॥ २.१७७ ॥ [ वणोली ] । वनाली । ओदाल्यां पङ्क्तौ ।। २.१७७ ॥ वि वैपरीत्ये ॥ २.१७८ ॥ हा । संस्कृतसिद्धः ।। २.१७८ ॥ अइ । सम्भावने । सुप्पइ । स्वप् । ते → पुणरुत्तं कृतकरणे ॥ २.१७९ ॥ - दीर्घः ॥ ७७ > इच् । क्य । सर्वत्र ल० । स्वपावुच्च । गमादीनां द्वित्वम् । क्यलुक् च ॥ [ पंसुलि]। पांसुल । मांसादिष्वनुस्वारे - अत् । अजातेः पुंसः - ङी । लुगित्यलुक् । सि । ईदूतौ ह्रस्वः । अन्त्यव्यं० - सिलुक् ॥ [णीसहेहिं ] । निर्सह । लुकि निरः । भिस् । भिसो हिहिहिं । भिस्भ्यस्सुपि एत्वम् ।। २.१७९ ॥ १. हठ: - ताटि. । २. पंफुलइ - ख. । ३. चपलीभवति - दी. । ४. ह्रस्वः संयोगे - ताटि । ५. णीसहेहिँ - मु. णीसहेहिं ता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy