SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ शनैसो डिअं ॥ २.१६८ ॥ मनाको न वा डयं च ॥ २.१६९ ॥ मिश्राड्डालिअः ॥ २.१७० ॥ [ मीसालिअं] । मिश्र । लुप्तयरव० ॥ २.१७० ॥ रो दीर्घात् ॥ २.१७१ ॥ त्वादेः सः ॥ २.१७२ ॥ [ मउअत्तयाइ] । मृदुकत्वशब्दादनेन तल् ॥ २.१७२ ॥ विद्युत्-पत्र-पीता-ऽन्धाल्लः ॥ २.१७३ ॥ पीवलं । पीते वो ले वा ॥ २.१७३ ॥ गोणादयः ॥ २.१७४ ॥ गावीओ । जातेरयान्त० - ङी । जस् । स्त्रियामुदोतौ वा - ओ ॥ [आऊ] । अप् । अनेन आउ । जस्शसोर्लुक् । जस्शस्ङसित्तोदो० - दीर्घः ।। [पाडिसिद्धी ] । प्रतिस्पद्धार्याः पडिसिद्धि । अतः समृद्ध्यादौ वा - आत्वम् । अक्लीबे सौ - दीर्घः ।। [भिमोरो । हिमस्य उरो मध्यं हिमोरः ।। गउओ । गो । गव्यउआअ: - अउः । स्वार्थे० - कः । सि → डो ॥ आहित्थं । चलितं कुपितमाकुलं च ।। लल्लकं । भीषणम् ॥ विड्डिर( रो?) । आभोगः ॥ पच्चड्डिअं । क्षरितम् ॥ उन्भेहडं । उद्भटम् ॥ मडप्फरो। गर्वः ॥ १. शीतलः - ताटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy