SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१५५-१६७] प्राकृतप्रबोधः त्रपो हि-ह-त्थाः ॥ २.१६१ ॥ वैकाद् दः सि-सिअं-इआ ॥ २.१६२ ॥ एक्कसिअं । सेवादो० ॥ २.१६२ ॥ डिल्ल-डुल्लौ भवे ॥ २.१६३ ॥ गामिल्लिओं । ग्रामे भवाः । डिल्लः । स्वार्थे० - कः । आप् । अस्याऽयत्तत्क्षिपका० ॥ हेट्ठिलं । अधसो हेट्ठ ॥ २.१६३ ॥ स्वार्थे कश्च वा ॥ २.१६४॥ [ धरणीहरपक्खुब्भंतयं ] । धरतीधरपक्षोभ्रान्त ।। [ दुहिअए] । दुःखिते(त) । दुःखदक्षिणतीर्थे वा - हः ।। [इहयं] । इहक । सि । बाहुलकाद् वा स्वरे मश्चेति सेम् ॥ आलिट्टयं । ष्टस्याऽनुष्ट्रे० । विंशत्यादेर्लुक् । कः । सि । बाहुलकाद् वा स्वरे० ॥ [वतनके, वतनकं] । वदनक । तदोस्तः । डेम्मि : । अमोऽस्य ॥ [समप्पेत्तून ] । समर्पि । क्त्वा । क्त्वस्तूनः । णेरदेदा० ॥ मह । अस्मद् । ङस् । मेमइमममहमहं० ।। २.१६४ ॥ ल्लो नवैकाद् वा ॥ २.१६५ ॥ उपरेः संव्याने ॥ २.१६६ ॥ [अवरिल्लो ] । उपरि । वोपरौ - अः । पो वः ॥ अवरिं । वक्रादावन्तः ॥ २.१६६ ॥ मया-डमया ॥ २.१६७ ॥ [भुमया] । उद्धृहनूमत्० ॥ २.१६७ ।। १. इक्कसिअं - क. ग. । २. ग्रामे भवाऽनेन डिल्ल: । ततो अजातेः पुंस इति ङीः । तदन्तात् स्वार्थे कः । ततो आपि पानीयादित्वात् ईकारस्य इकारः - ताटि. । ३. आले?अं - मु. । ४. वन्दनक - ग. । वेदनक - क. ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy