SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः आश्चर्ये ॥ २.६६ ॥ अच्छेरं । वल्ल्युत्कर० । ह्रस्वात् थ्यश्च० ।। २.६६ ॥ अतो रिआ - र-रिज्ज - रीअं ॥ २.६७ ॥ पर्यस्त - पर्याण- सौकुमार्ये ल्लः ॥ २.६८ ॥ [ पल्लट्टं, पल्लत्थं ] । पर्यस्त । पर्यस्ते थ - टौ ॥ [ सोअमल्लं ] | सौकुमार्य । औत ओत् । उतो मुकुलादिष्वत् । ह्रस्वः सं० ॥ [पलिअंको ] । पर्यङ्क । स्याद्भव्य० ॥ २.६८ ॥ बृहस्पति - वनस्पत्योः सो वा ॥ २.६९ ॥ बहई । ऋतोऽत् । ष्पस्पयोः फः ॥ भयस्सई । बृहस्पतौ बहो भयं । २.६९ ।। बापे होऽश्रुणि ॥ २.७० ॥ [ बप्फो ] । बाष्प । ष्पस्पयोः फः ।। २.७० ॥ कार्षापणे ॥ २.७१ ॥ दुःख - दक्षिण- तीर्थे वा ॥ २.७२ ॥ दाहिणो । दक्षिणे हे इत्यात्वम् । पक्षे [दक्खिणो ] । क्षः खः० ॥ हं । तीर्थे - ऊ ।। २.७२ । कूष्माण्ड्यां ष्मो लस्तु ण्डो वा ॥ २.७३ ॥ [ कोहण्डी ] । ओत् कूष्माण्डीतूणीर० । ह्रस्वः सं० ॥ २.७३ ॥ पक्ष्म-श्म-ष्म - स्म ह्यां म्हः ॥ २७४ ॥ [ पम्हाइं ] । पक्ष्मन् । अन्त्यव्यं० । जस् । जस्शस इं० ॥ [ कुम्हाणो ] । कुश्मानो देशविशेष: ॥ कम्हारा । आत् कश्मीरे ॥ [पाद:- २
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy