SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-६६-७९] प्राकृतप्रबोधः [ उम्हा ] । उष्मन् । सि । अन्त्यव्यञ्ज० । पुंस्यन इत्यात्वम् ॥ अम्हारिस । दृश: क्विप्टक्सकः रि ॥ [ बम्हचेरं ] | ब्रह्मचर्य । ब्रह्मचर्ये चः सूक्ष्म-श्न - ष्ण-स्त्र - ह्र-ह्न - क्ष्णां हः ॥ २.७५ ॥ अत्वम् ॥ - ए । ब्रह्मचर्यतूर्य० - रः ॥ २.७४ ॥ सहं । अदूत: सूक्ष्मे वा - सहं । श्लक्ष्ण || [ कसणो ] । कृष्ण । कृष्णे वर्णे वा - अः ॥ [ कसिणो ] । कृत्स्न । र्हश्रीह्रीकृत्स्नेति इः ॥ २.७५ ॥ ह्नो ल्हः ॥ २.७६ ॥ क-ग-ट-ड-त-द-प-श-ष-स-०क० पामूर्ध्वं लुक् ॥ २.७७ ॥ [ छप्पओ ] । षट्पद । षट्शमीशावेति च्छः || [ मोग्गरो ] । मुद्गर । ओत् संयोगे || चुअ च्युत् (श्च्युत्) । तिव् इच् । व्यञ्जनाद० ॥ ' [ छट्टो ] । षष्ठ । षट्शमीशा० ।। २.७७ ।। `वाहो । व्याध ।। २.७८ ।। अधोम-न-याम् ॥ २.७८ ॥ सर्वत्र ल-व- रामवन्द्रे ॥ २.७९ ॥ [लोद्धओ ] | लुब्धक । ओत् संयोगे || पिक्कं । पक्वाङ्गारललाटे वा - [ धत्थो ] । ध्वस्त । स्तस्य थो० । द्वितीयतुर्य० ॥ इः ॥ ६३ १. स्वराणां स्वराः - ताटि । २. नाहो - मु.। वाहो - ता. । ३. व्याध । अथवा बाह्य । बहिर्भवो गम्भीरपञ्चजन० अल्पे बाह्या वा । क्वचित् साध्वसध्यह्यां झ इति न भवति - ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy