SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-४८-६५] प्राकृतप्रबोधः श्लेष्मणि वा ॥ २.५५ ॥ [सिलिम्हो ] । लादिति लात् प्राक् इकारः । हुस्वः सं० । पक्ष्मश्मष्म० ॥ २.५५ ॥ ताम्रा-ऽऽने म्बः ॥ २.५६ ॥ हो भो वा ॥ २.५७ ॥ जीहा । ईज्जिह्वा० ॥ २.५७ ॥ वा विह्वले वौ वश्च ॥ २.५८ ॥ विहलो । सर्वत्र० - वलोपे रहोरिति द्वित्वनिषेधः ॥ २.५८ ॥ वोर्खे ॥ २.५९ ॥ कश्मीरे म्भो वा ॥ २.६० ॥ [कम्हारा] । कश्मीर । जस् । जस्शसोर्लुक् । जस्शस्ङसि० । आत् कश्मीरे । पक्ष्मश्मष्म० ॥ २.६० ॥ न्मो मः ॥ २.६१ ॥ [वम्महो] । मन्मथ । मन्मथे वः ॥ २.६१ ।। ग्मो वा ॥ २.६२ ॥ ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः ॥ २.६३ ॥ [बम्हचेरं, बम्हचरिअं] । ब्रह्मचर्य । पक्ष्मश्म० । ब्रह्मचर्ये चः । स्याद्भव्येति इश्च ॥ सुंदेरं । उत् सौन्दर्यादौ । एच्छय्यादौ ॥ २.६३ ॥ धैर्ये वा ॥ २.६४ ॥ धीरं । ईद् धैर्ये । २.६४ ॥ एतः पर्यन्ते ॥ २.६५ ॥ पेरंतो । वल्ल्यु त्कर० ॥ २.६५ ॥ १. ईधैर्ये - ग. । ई धैर्ये - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy