SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५८ मलधारि-श्रीनरचन्द्रसूरि - विरचितः → इच् । व्यञ्जनाददन्ते । ऋवर्णस्याऽर्' ॥ पट्टइ । वृतूङ् प्रपूर्वः । ते रायवट्टयं । राजावर्त्तक । स्वराणां स्वराः || नट्टई । नर्त्तकी ॥ निव्वत्तओ । निर्वर्त्तक | वट्टा । वार्त्ता ॥ २.३० ॥ वेण्टं । इदेदोद् वृन्ते ॥ २.३१ ॥ वृन्ते टः ॥ २.३१ ॥ ठोsस्थि-विसंस्थुले ॥ २.३२ ॥ स्त्यान - चतुर्था - ऽर्थे वा ॥ २.३३ ॥ [ थीणं ] । [स्त्यान] । ई स्त्यानखल्वाटे । स्तस्य थोऽसमेति थः ॥ २.३३ ॥ ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे ॥ २.३४ ॥ [ लट्ठी ] । यष्टि । यष्ट्यां लः ॥ [ दिट्ठी, सिट्ठी ] । दृष्टि, सृष्टि । इत् कृपादौ ॥ [ पुट्ठो ] । पुष्ट ॥ [ उट्टो ] । उष्ट्र । कगटडेति षलुक् । सर्वत्र लव० ॥ २.३४ ॥ गर्त्ते डः ॥ २.३५ ॥ गड्डा | स्वस्रादेर्डा ॥ २.३५ ।। सम्मर्द-वित्तर्दि-विच्छर्द- च्छर्दि - कपर्द - मर्दिते र्दस्य ॥ २.३६ ॥ • इच् । रदेदावावे छड्डुइ । छर्दण् । णिच् । तिव् - णिच् [पाद:- २ → अकारः ॥ २.३६ ॥ १. लाक्षणिकस्य तावत् कार्यं न भवति, पुनः क्वथवद्ध ढ इति निर्देशात् स्यात् - खटि । (अयमत्र भाव: - वृत्तौ र्त्तस्य टो भवतीति यद् उक्तं तद् वृतूङ्घातोर्गुणे सति जायमानस्य र्त्तस्य न स्यात्, लक्षणतो (-व्याकरणसूत्रेण) निष्पन्नस्य तस्य लाक्षणिकत्वात्, अलाक्षणिके विधौ सम्भवति सति लाक्षणिके तस्य प्रतिषिद्धत्वात् । परं क्वथवद्ध ढ इति सूत्रे वर्धेरिव कृत - गुणस्य वृधेर्यद् ग्रहणं कृतं तेन ज्ञायते यद् अलाक्षणिकस्येव लाक्षणिकस्याऽपि क्वचिद् विधिर्भवति । तथैवाऽत्राऽपि लाक्षणिकस्याऽपि विधेयमिति ।) २. राइवट्टयं - क. । ३. राजवर्त्तक - ग. दी. । ०र्त्तक, रत्नविशेषः । स्वराणां०- ख. दी. । ४. यद्वा दीर्घह्रस्वौ मिथो वृत्तौ - दी. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy