SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - २०-३०] [ सेज्जा ] । शय्या । एच्छय्यादौ || [ भारिआ ] । भार्या । स्याद्भव्यचैत्येति यात् प्राक् इः ॥ वज्जं । वर्य्य ॥ पज्जाओ । पर्याय ॥ पज्जत्तं । पर्याप्तम् ॥ प्राकृतप्रबोधः २.२४ ॥ अभिमन्यौ जौ वा ॥ २.२५ ॥ साध्वस-1 - ध्य- ह्यां झः ॥ २.२६ ॥ बज्झए । बध्यते ॥ सज्झाओ । स्वाध्याय । ह्रस्वः सं० ॥ मज्झं । मह्यम् । चतुर्थ्यन्तः संस्कृतसिद्धः ॥ नज्झ । नह्यति ॥। २.२६ ॥ ध्वजे वा ॥ २.२७ ॥ इन्धौ झा ॥ २.२८ ॥ विज्झाइ | ञिइन्धैपि विपूर्वः । ते । त्यादीनामाद्यत्रयस्य० लुक् ।। २.२८ ।। वृत्त-प्रवृत्त-मृतिका-पत्तन - कदर्थिते टः ॥ २.२९ ॥ सर्वेषु ऋतोऽत् ॥ [ कवट्टिओ ] । कदर्थित । कदर्थिते वः ॥ २.२९ ।। र्त्तस्याऽधूर्त्तादौ ॥ २.३० ॥ [ केवट्टो ] | कैवर्त्त । ऐत एत् ॥ जट्टो । जर्त्त । १. साधूनप्यस्यति लिहादिभ्यः - अच् खटि. । ५७ इच् । लुगिति उपसर्गेकारस्य
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy