SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३१-४७] प्राकृतप्रबोध: गर्दभे वा ॥ २.३७ ॥ कन्दरिका - भिन्दिपाले ण्डः ॥ २.३८ ॥ स्तब्धे ठ-ढौ ॥ २.३९ ॥ दग्ध - विदग्ध-वृद्धि-वृद्धे ढः ॥ २.४० ॥ वुड्डी, वुड्डो | उदृत्वादौ ॥ विद्ध । इत् कृपादौ । २.४० ॥ श्रद्धद्धि-मूर्धा - ऽर्थेऽन्ते वा ॥ २.४१ ॥ इड्डी । इत् कृपादौ ।। रिद्धी । रिः केवलस्य ॥ [ मुंढा ] । मूर्द्धन् । ह्रस्वः संयोगे । वक्रादावन्तः । अन्त्यव्यं ० इत्यतिदेशाद् राज्ञ इत्यात्वम् । अन्त्यव्यं ० - म्न - ज्ञोर्णः ॥ २.४२ ॥ पञ्चाशत्-पञ्चदश-दत्ते ॥ २.४३ ॥ सिलुक् ॥ २.४१ ॥ सत्थि । स्वस्ति ॥ २.४५ ॥ [ पण्णासा ] । पञ्चाशत् । अन्त्यव्यं० । आत् - आप् ॥ [ पण्णरह]। पञ्चदश सिद्धः । सङ्ख्यागद्गदे रः । दशपाषाणे हः ।। [ दिण्णं ] । दत्त । इ: स्वप्नादौ ॥ २.४३ ॥ मन्यौ न्तो वा ॥ २.४४ ॥ स्तस्य थोSसमस्त स्तम्बे ॥ २.४५ ॥ स्तवे वा ॥ २.४६ ॥ पर्यस्ते थौ ॥ २.४७ ॥ नलुक् । सि । पुंस्यन [ पल्लट्टो'] । पर्यस्तपर्याणेति ल्लः ।। २.४७ ।। १. ननु एकस्य संयुक्तस्य उभावपि कथं न भवत: ? न द्विवचनसामर्थ्यात् ताटि । ५९
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy