SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः क्षण उत्सवे ॥ २.२० ॥ हुस्वात् थ्य-श्व-त्स - प्सामनिश्चले ॥ २.२१ ॥ पच्छा । पथ्या ॥ [ अच्छेरं ] । आश्चर्य । ह्रस्वः सं० । वल्ल्युत्करेति एत्वम् । आश्चर्ये - रः ॥ [ पच्छा ] । पश्चात् ॥ [ मच्छलो ] । मत्सर । हरिद्रादौ ल इति लत्वम् ॥ चिइच्छइ । चिकित्सति ॥ लिच्छइ । लिप्सते ॥ जुगुच्छइ । जुगुप्सते ॥ [ अच्छरा ] । अप्सरस् । अन्त्यव्यं । आप् i [ ऊसारिओ ] । उत्सारित । अनुत्साहोच्छन्नेति उकारस्य दीर्घः ।। २.२१ ॥ सामर्थ्योत्सुकोत्सवे वा ॥ २.२२ ॥ ऊसुओ । अनुत्साहोच्छ्न्नेति ॥ २.२२ ॥ स्पृहायाम् ॥ २.२३ ॥ निप्पहो । निस्पृह । अन्त्यव्यं । कगटड० । इत् कृपादौ ।। २.२३ ॥ य्यजः ॥ २.२४ ॥ [ वेज्जो ] । वैद्य । ऐत एत् ॥ ॥ जोओ । द्योत ।। जज्जो । जय्य ॥ [पाद:- २ १. बाहुलकाद् वा लत्वम् - खटि । २. अप्सरस् । आप् । स्त्रियामादविद्युतः - आत्वम् दी । स्त्रियामाद० - आत्वम् - खटि. । ३. र्लुकि निर: - दीर्घत्वं ह्रस्वः संयोगे - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy