SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः हरिद्रादौ लः ॥ १.२५४ ॥ [ ] । हरिद्रा । पथिपृथिवीति अत्वम् । द्रे रो नवा लुगित्यालुक् ॥ गणे दरिद्रातीतिधातुग्रहणाद् दरिद्र - दारिद्यादावपि भवति । जह्नुट्ठिलो । [युधिष्ठिर ।] उतो मुकुलादिष्वत् । युधिष्ठिरे वा – उः ॥ सिढिलो । [शिथिर] । मेथिशिथिरशिथिलेति ढः ।। इंगालो | [अङ्गार] । पक्वाङ्गारेति इः ॥ सोमालो । [सुकुमाल] | नवा मयूखेति कुशब्देन सह ओत्वम् ॥ चिलाओ । [ किरात ] । किराते चः ॥ [ फलिहा, फलिहो, फालिहद्दो ] | [ परिखा, परिघ, पारिभद्र ] । पाटिपरुष० ॥ हो । [तर] । वितस्तिवसतिभरतकातरेति तस्य हः ॥ लुक्को । [ रुग्ण ] । शक्तमुक्तदष्टरुग्णेति कः ।। भसलो । [ भ्रमर ] । भ्रमरे सो वा ॥ ५० [पाद:- १ [ थोरं ] । ओत् कूष्माण्डीतूणीरेति ओत्वम् ॥ १.२५५ ॥ रलुक् । छायाहरिद्रयोङः । [ दुवालसंगे ] । द्वादशाङ्गे । आर्षत्वाद् वात् प्राक् उ:, दस्य लश्च । ह्रस्वः संयोगे । ङञणनो व्यञ्जने । सि । अत एत् सौ पुंसि मागध्याम् - अत एः ॥ १.२५४ ॥ स्थूले लो र: ॥ १.२५५ ॥ लाहलं-लाङ्गल-लाङ्गूले वाऽऽदेर्णः ॥ १.२५६ ॥ [ णंगलं ] । लाङ्गू(ङ्ग) ल । ह्रस्वः संयोगे । ङञणनो व्यञ्जने ॥ १.२५६ ॥ ललाटे च ॥ १.२५७ ॥ [ णिडालं ] । ललाट । पक्वाङ्गारेति इः । ललाटे लडोर्व्यत्ययः ॥ १.२५७ ॥ १. हलिद्दी - मु.। हलद्दी - ता. । पथिपृथिवी० - ताटि । २. (अस्य सूत्रस्य 'णाहलो' इत्युदाहरणस्योपरि) नाहलशब्दस्य भविष्यतीति न वाच्यं, यतो वाऽऽदाविति विकल्पः प्राप्नोति । ततश्च नाहलरूपनिवृत्त्यर्थं वचनम् । नाहलशब्दस्य प्रयोगो न भवतीति भावार्थ: - खटि । नाहलशब्दस्य एतद्रूपं सिध्यति । परं वाऽऽदौ विकल्पो मा भूदित्येवमर्थं - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy