SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-२३३-२५३] प्राकृतप्रबोधः भ्रमरे सो वा ॥ १.२४४ ॥ भसलो । हरिद्रादौ लः ॥ १.२४४ ॥ आर्यो जः ॥ १.२४५ ॥ युष्मद्यर्थपरे तः ॥ १.२४६ ॥ [ तुम्हारिसो] । युष्मादृश । पक्ष्मश्मष्मस्मयां म्हः । दृशः क्विप्टक्सकः ॥ तुम्हकेरो । युष्माकमयम् । दोरीयः । अन्त्यव्यं० - दलुक् । इदमर्थस्य केर इतीयस्य केरः ॥ १.२४६ ॥ यष्ट्यां लः ॥ १.२४७ ॥ [उच्छुलट्ठी ] । इक्षुयष्टि । प्रवासीक्षौ - उत्वम् । छोऽक्ष्यादौ । ष्टस्याऽनुष्ट्रेष्टेति ठः ॥ १.२४७॥ वोत्तरीया-ऽनीय-तीय-कृद्ये ज्जः ॥ १.२४८ ॥ [ उत्तरिज्जं] । उत्तरीय ॥ [जवणिज्जं । यापनीय ] । वाऽव्ययोत्खातादावदातः ॥ [बिइओ] । द्वितीय । पानीयादिष्वित् ॥ १.२४८ ॥ __छायायां होऽकान्तौ वा ॥ १.२४९ ॥ [वच्छस्स] । वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ । ङस् । ङसः स्सः ।। [ छाही ] । छाया । छायाहरिद्रयोर्डीः । लुगित्य(त्या)लुक् ॥ १.२४९ ।। डाह-वौ कतिपये ॥ १.२५० ॥ किरि-भेरे रो डः ॥ १.२५१ ॥ पर्याणे डा वा ॥ १.२५२ ॥ पल्लाण । पर्यस्तपर्याणे लः ॥ १.२५२ ॥ करवीरे णः ॥ १.२५३ ॥ १. यवनीयं जपनीयं वा यापनीयं वा । वाऽव्ययोः । आर्षाद्वा । स्वराणां० वा - ताटि. । २. अथवा यापेर्जव: - दी. । ३. ०णेति ल: - क.ख.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy