SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-२५४-२६७] प्राकृतप्रबोधः शबरे वो मः ॥ १.२५८ ॥ स्वप्न-नीव्योर्वा ॥ १.२५९ ॥ [सिमिणो] । स्वप्न । इः स्वप्नादौ । सर्वत्र ल० । पो वः । अनेन मः । स्वप्ने नात् - इः ॥ १.२५९ ॥ श-षोः सः ॥ १.२६० ॥ [निसंसो] । नृशंस । इत् कृपादौ ॥ सोहई । शुभि दीप्तौ । ते → इच् । व्यञ्जनाददन्ते । युवर्णस्य गुणः ॥ [निहसो] । निकष । निकषस्फटिकचिकुरे हः ॥ १.२६० ॥ स्नुषायां हो वा ॥ १.२६१ ॥ दश-पाषाणे हः ॥ १.२६२ ॥ दशादयः संस्कृतसिद्धाः । अन्यथा जस्शस्ङसित्तोदोद्वामि दीर्घः स्यात् ।। बारह । सङ्ख्यागद्गदे रः ॥ तेरह । एत् त्रयोदशादौ ॥ १.२६२ ॥ दिवसे सः ॥ १.२६३ ॥ हो घोऽनुस्वारात् ॥ १.२६४ ॥ [सीहो ] । सिंह । मांसादेर्वा । ईज्जिह्वा० ॥ १.२६४ ॥ षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ १.२६५ ॥ [छत्तिवण्णो ] । सप्तपर्ण । सप्तपणे वा - इः ॥ १.२६५ ॥ सिरायां वा ॥ १.२६६ ॥ लुग भाजन-दनुज-राजकुले जः सस्वरस्य नवा ॥ १.२६७ ॥ १. शबरे बो मः - मु. । शबरे वो म: - दी. । शवरे वो मः - ता. । (ता. प्रतौ अत्र 'समरो' इत्युदाहरणस्योपरि बो वः इति टिप्पितं वर्तते । तेन 'शबरे वो मः' इति पाठः सम्यक् प्रतिभाति ।) २. स्वराणां० - ताटि. । ३. अमृतवाचकस्य तु सुहा इत्येव बाहुलकात् - ताटि.। ४. शिरायां वा - मु. । सिरायां वा । सिराशब्दे.... - ता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy