SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [ फलिहो, फलिहा, फालिहद्दो ] । सर्वत्र हरिद्रादौ लः ॥ १.२३२ ।। प्रभूते बः ॥ १.२३३ ॥ [बहुत्तं] । प्रभूत । तैलादौ । हूस्वः सं० ॥ १.२३३ ॥ नीपा-ऽऽपीडे मो वा ॥ १.२३४ ॥ आमेलो । एत् पीयूषापीडेति ईकारस्य एत्वम् ॥ १.२३४ ॥ पापौ रः ॥ १.२३५ ॥ फो भ-हौ ॥ १.२३६ ॥ गुंफइ । गुफ गुंफत् ग्रन्थने ॥ [पुष्पं] । पुष्प । ष्यस्पयोः फ: । फस्य भूतपूर्वकन्यायेन स्वरात् परत्वं ज्ञेयमन्यथा व्यङ्गविकलव्यावृत्तिः स्यात् ॥ [कसणफणी] । कृष्णफणिन् । कृष्णे वर्णे वा - णात् प्राक् अकारः ॥ १.२३६ ॥ बो वः ॥ १.२३७ ॥ बिसिन्यां भः ॥ १.२३८ ॥ बिसतंतुपेलव । आम् । टा-आमोर्णः । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.२३८ ॥ कबन्धे म-यौ ॥ १.२३९ ॥ कैटभे भो वः ॥ १.२४० ॥ केढवो । सटाशकटेति ढः ॥ १.२४० ॥ विषमे मो ढो वा ॥ १.२४१ ॥ मन्मथे वः ॥ १.२४२ ॥ [वम्महो] । मन्मथ । न्मो मः । खघथ० ॥ १.२४२ ॥ __ वाऽभिमन्यौ ॥ १.२४३ ॥ १. प्रभूते व: - मु. । २. वहुत्तं - मु. । ३. (स्वरादपरत्वं संयुक्तत्वं चेति व्यङ्गविकलता । तत्कृता सूत्रप्रवर्तनव्यावृत्तिः व्यङ्गविकलव्यावृत्तिः ।) ४. क्त्वास्यादेरनुस्वार.....वाचकपेलवशब्द.... - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy