SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोधः कदम्बे वा ॥ १.२२२ ॥ दीपौधो वा ॥ १.२२३ ॥ दिप्पई । दीपैचि । ते इच् । शकादीनां द्वित्वम् । ह्रस्वः संयोगे ॥ १.२२३ ॥ कदर्थिते वः ॥ १.२२४ ॥ [ कवट्टिओ ] । कदर्थित । वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते ट: । द्वित्वम् ॥ १.२२४ ॥ ककुदे हः ॥ १.२२५ ॥ निषधे धो ढः ॥ १.२२६ ॥ वौषधे ॥ १.२२७ ॥ नो णः ॥ १.२२८ ॥ सूत्रम् - २१५- २३२] माणइ । मानि पूजायाम् । ते नेई । ग् । युवर्णस्य गुणः ॥ १.२२९ ॥ → इच् । व्यञ्जना० ।। १.२२८ ॥ वाऽऽदौ ॥ १.२२९ ॥ निम्ब - नापिते ल - हं वा ॥ १.२३० ॥ पो वः ॥ १.२३१ ॥ [ कासवो]। काश्यपैं । अधो मनयाम् । शषोः सः । लुप्तयरवेति दीर्घः ।। I [ महिवालो ] । महीपाल । दीर्घस्वौ मिथो वृत्तौ ॥ गोवई । गुपि गोपन० । युवर्णस्य गुणः ॥ [ सुहेण ] | सुख । टा । टा-आमोर्णः । टाणशस्येत् ॥ पढइ । ठो ढः ।। १.२३१ ॥ फाइ | रदेदावावे पाटि - परुष- परिघ- परिखा-पनस - पारिभद्रे फः ॥ १.२३२ ॥ एत्वम् । चपेटापाटौ वा - टस्य लः । टो डः ॥ - ४७ १. शकादीनां द्वित्वं साध्यावस्थायाम् । दीप्यते वा प्रकृतिः । तदा अधो मनयाम्, अनादौ० द्वित्वम्, स्वराणां स्वराः - ह्रस्वः - ताटि । २. स्वराणां०, युवर्णस्येति वा गुण: ताटि । ३. (लुप्तयरवेति सूत्रनिर्देशादत्र 'कश्यप' इति स्यात् ।) ४. गो- वइ - मु. । (गो- पति इतीह प्रकृतित्वेन चिन्तितं स्यात् ।)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy