SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [ मन्ने] । मन्ये । अधो मन० । अनादौ० - द्वित्वम् ।। [कोहलिए] । कुतूहलिका । वाप ए ॥ [ओक्खलं ] । उलूखल । सेवादौ० प्राप्तौ द्वितीयतु० ॥ १.१७१ ॥ __ अवापोते ॥ १.१७२ ॥ ओसारिअं । लुगावी क्त० - णिग्लोपः । व्यञ्जनाददन्ते । अदेल्लुक्यादेरत आ - अकारस्य आत्वम् । क्ते - इत्वम् ॥ १.१७२ ॥ ऊच्चोपे ॥ १.१७३ ॥ [ऊज्झाओ] । उपाध्याय । साध्वसध्यह्यां झः । तैलादिप्राप्तौ द्वितीयतु० ॥ १.१७३ ॥ उमो निषण्णे ॥ १.१७४ ॥ प्रावरणे अजवाऊ ॥ १.१७५ ॥ स्वरादसंयुक्तस्याऽनादेः ॥ १.१७६ ॥ क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १.१७७ ॥ [सयढं] । शकट । सटाशकटकैटभे ढः - टस्य ढः ॥ [जई ] । यति । आदेर्यो जः ॥ [सुउरिसो] । सुपुरुष । पुरुषे रोः ॥ [वलयाणलो] । वडवानल । डो लः - डस्य लः ।। [विजणं] । व्यजन । अधो मनयाम् - यलुक् । इः स्वप्नादौ - व(व-अ)कारस्य इ । विजन ॥ नक्कंचरो इत्यत्र क्वचित् संयुक्तस्याऽपि लोप इत्यनेन अधस्तनस्य तकारस्य लोपः ॥ विसंतवो । द्विषन्तप ॥ [संवुडों ] । संवृत । उदृत्वादौ । प्रत्यादौ डः ॥ वणो । व्रणप्रकृति । १. समासे० - ताटि. । २. बाहुलकात् पो व: - ताटि. (ततोऽत्र ‘संपुट' इति प्रकृतित्वेन स्वीकृतं स्यात् ।) ३. वण्णो - मु. । वणो - ता. (तदुपरि) व्रण प्र. - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy