SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३९ सूत्रम्-१५८-१७१] प्राकृतप्रबोधः [ तेवीसा] । त्रयोविंशति । विंशत्यादेर्लुक् । ईज्जिह्वासिंह० ॥ १.१६५ ॥ स्थविर-विचकिला-ऽयस्कारे ॥ १.१६६ ॥ [वेइल्लं, एक्कारो] । विचकिल, अयस्कार । तैलादौ - द्वित्वम् ॥ १.१६६ ॥ __ वा कदले ॥ १.१६७ ॥ वेतः कर्णिकारे ॥ १.१६८ ॥ [कण्णिआरो]। कर्णिकार । कर्णिकारे वा इति निषेधपक्षे अनादौ० - द्वित्वम् ।। १.१६८ ॥ अयौ वैत् ॥ १.१६९ ॥ बीहेमि । जिभीक् भये । भियो भाबीहौ । मिव् । तृतीयस्य मिः । व्यञ्जनाददन्ते । वर्तमानापञ्चमीशतृषु वा - ए ॥ [उम्मत्तिए] । उन्मत्तिका । मो मः । अनादौ० - द्वित्वम् । करोति कलुक् । अन्त्यव्यञ्जनस्येति सिलुक् । वाप ए - [आ]कारस्य एत्वम् ॥ १.१६९ ॥ ओत् पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १.१७० ॥ नोहलिया । फो भहौ - फस्य हः ॥ [पोप्फलं ] । पूगफल । समासे वा प्राप्ते द्वितीयतुर्य० ॥ १.१७० ॥ नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार कुतूहलोदूखलोलूखले ॥ १.१७१ ॥ [चोग्गुणो] । चतुर्गुण । तैलादौ - द्वित्वम् ।। [चोद्दह] । चतुर्दश । सिद्धः । दशपाषाणे हः ॥ [सोमालो] । सुकुमार । हरिद्रादौ लः ॥ [कोउहल्लं] । कुतूहल । कुतूहले वा ह्रस्वश्चेति ओत्वं ह्रस्वश्च । सेवादौ वा - द्वित्वम् ॥ [तह] । तथा । वाऽव्ययोत्खातादावेति अत्वम् ।। १. द्वित्वम् । वा कदले । केचित् कदलीवाचकं कदलशब्दमाहुः । कदलप्रकृतिः । जातेरयान्तेति ङीप्र० । केली । शेष सुगमम् । वेतः० - क. । २. तैला० - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy