SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-१७२-१८६] प्राकृतप्रबोधः बहुतरो । बहु तरति । लिहादिभ्यः - अच् ॥ [इंधं] । चिह्ने न्धो वा - न्धादेशः । ङञणनो व्यञ्जने ॥ [अमुगो] । अमुक । अम गतौ । कञ्चुकांशुकेति निपातः (उणादि. ५७) । [आगरिसो] । आकर्ष । र्शर्षतप्तवज्रे वा - षात् प्राक् इः ॥ १.१७७ ।। यमुना-चामुण्डा-कामुका-ऽतिमुक्तके मोऽनुनासिकश्च ॥ १.१७८ ॥ [अणितियं] । अतिमुक्तक । गर्भितातिमुक्तेति तस्य णः । कगटडेति कलुक् । अइमुंतयं । वक्रादावन्तः ॥ १.१७८ ॥ नाऽवर्णात् पः ॥ १.१७९ ॥ अवर्णो यश्रुतिः ॥ १.१८० ॥ कुब्ज-कर्पर-कीले कः खोऽपुष्पे ॥ १.१८१ ॥ [बंधेउं] । बन्धंश् । क्त्वा । क्त्वस्तुमत्तूणतुआणा इति क्त्वास्थाने तुम् । व्यञ्जनाददन्ते । एच्च क्त्वातुम्[तव्य] भविष्यत्सु - एत्वम् ॥ १.१८१ ॥ मरकत-मदकले गः, कन्दुके त्वादेः ॥ १.१८२ ॥ [गेंदुअं] । कन्दुक । एच्छय्यादौ - एत्वम् ॥ १.१८२ ।। किराते चः ॥ १.१८३ ॥ [चिलाओ] । हरिद्रादौ लः ॥ नमिमो । णम् । मस् । तृतीयस्य मोमुमाः - मो । व्यञ्जनाददन्ते । इच्च मोमुमे वा इति आकारस्य इः ॥ १.१८३ ॥ शीकरे भ-हौ वा ॥ १.१८४ ॥ चन्द्रिकायां मः ॥ १.१८५ ॥ निकष-स्फटिक-चिकुरे हः ॥ १.१८६ ॥ १. अणिउतयं - ता., (तदुपरि) वक्रा० अनेन कृतस्याऽनुनासिकस्याऽनुस्वारः - ताटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy