SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३८ मलधारि-श्रीनरचन्द्रसूरि - विरचितः गव्यउ - आअः ॥ १.१५८ ॥ [ गउआ ] । गो । स्वार्थे० गाई । आअ - आदेश: । जातेरयान्त० कः । स्वस्रादेर्डा ॥ ङी । लुगित्यलोपः ।। १.१५८ ॥ औत ओत् ॥ १.१५९ ॥ [ जोव्वणं ] । यौवन । तैलादौ - द्वित्वम् ॥ [ कोत्थुहो ] | कौस्तुभ । तैलादिषु प्राप्तौ द्वितीयतुर्येति प्रथमः ॥ १.१५९ ॥ उत् सौन्दर्यादौ ॥ १.१६० ॥ सुंदेरं । एच्छ्य्यादौ - एत्वम् । ब्रह्मचर्यतूर्येति र्यस्य रः ॥ सुंदरियंौं । स्याद्भव्यचैत्येति यात् प्राक् इ: ॥ [ सुगंधत्तणं ] । सौगन्ध्य । त्वस्योपलक्षणत्वात् त्वस्य डिमात्तणौ वा इति ध्य (ट्य)णोऽपि तणः ।। १.१६० ॥ कौक्षेयके वा ॥ १.१६१ ॥ कोच्छे [ अ ] यं । छोऽक्ष्यादौ । सेवादौ वां प्राप्ते द्वितीयतुर्य० ॥ १.१६१ ॥ अउ : पौरादौ च ॥ १.१६२ ॥ [ पउरिसं ] । पौरुष । पुरुषे रोरिति रो: उकारस्य इः ॥ १.१६२ ॥ आच्च गौरवे ॥ १.१६३ ॥ नाव्यावः ॥ १.१६४ ॥ नावा । आत्- आप् ॥ १.१६४ ॥ एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १.१६५ ॥ [ तेरह ] । त्रयोदश । जसन्तः सिद्धम् । सङ्ख्यागद्दे रः शस्य हत्वम् ॥ १. सुंदरिअं - मु.ता. । २. (प्रायोऽत्र तैलादौ इत्यनेन भाव्यम् ।) [पाद:- १ - दस्य रत्वम् । दशपाषाणे हः
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy