SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३१ सूत्रम्-९६-१०९] प्राकृतप्रबोधः उज्जीर्णे ॥ १.१०२ ॥ ऊहीन-विहीने वा ॥ १.१०३ ॥ [पहीणजरमरणा] । प्रहीनजरामरण । दीर्घहस्वौ मिथो वृत्तौ - हुस्वः ॥ १.१०३ ॥ तीर्थे हे ॥ १.१०४ ॥ [तूहं] । तीर्थ । दुःखदक्षिणतीर्थे वा - हः ॥ १.१०४ ॥ एत् पीयूषा-ऽऽपीड-बिभीतक-कीदृशेदृशे ॥ १.१०५ ॥ [आमेलो] । आपीड । नीपापीडे मो वा इति पस्य मः । डो लः ॥ [बहेडओ ] । बिभीतक । पथिपृथिवी० - अत्वम् । प्रत्यादौ डः ॥ [ केरिसो] । कीदृश । दृशः क्विप्टक्सक्ः - रिः ॥ १.१०५ ॥ नीड-पीठे वा ॥ १.१०६ ॥ [ने९ ] । नीड । सेवादौ वेति द्वित्वम् ॥ [ पेढं] । पीठ । ठो ढः ॥ १.१०६ ॥ उतो मुकुलादिष्वत् ॥ १.१०७ ॥ [गरुई ] । गुर्वी । तन्वीतुल्येषु - वात् प्राक् उः ॥ [जहुट्ठिलो] । युधिष्ठिर । युधिष्ठिरे वा - इत उत्वम् । हरिद्रादौ लः ॥ [ सोअमल्लं] । सौकुमार्य । औत ओत् । हूस्वः संयोगे । पर्यस्तपर्याणसौकुमार्ये ल्लः ॥ [गलोई ] । गुडूची । डो लः । ओत् कूष्माण्डीतूणीरेति ऊकारस्य ओत्वम् ॥ १.१०७ ॥ वोपरौ ॥ १.१०८ ॥ [अवरिं] । उपरि । संस्कृतसिद्धः । वक्रादावन्तः ॥ १.१०८ ।। गुरौ के वा ॥ १.१०९ ॥ १. नेडं - मु. । नेड्डु - ता. । २. गुरौ के वा । गुरुरेव गुरुक । स्वार्थे क० - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy