SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ युधिष्ठिरे वा ॥ १.९६ ॥ [जहुट्ठिलो ] । युधिष्ठिर । आदेर्यो जः । उतो मुकुलादिष्वदित्यत् । हरिद्रादौ लः ॥ १.९६ ।। ओच्च द्विधाकृगः ॥ १.९७ ॥ किज्जइ । कृग् । ते । त्यादीनामितीच् । क्यः शिति । ईयइज्जौ क्यस्य इति क्यस्य इज्ज । लुक् इति ऋलुक् ॥ [ दोहाइअं] । द्विधाकृत । इत् कृपादौ । [ दुहा वि] । द्विधा अपि । पदादपेर्वा इति अलुक् । पो वः ॥ [सो] । तद् । अन्त्यव्यं० । सि । तदश्च तः सोऽक्लीबे । वैतत्तदः इति सेझैः ॥ १.९७ ॥ वा निर्झरे ना ॥ १.९८ ॥ हरीतक्यामीतोऽत् ॥ १.९९ ॥ [ हरडई] । हरीतकी । प्रत्यादौ डः ॥ १.९९ ॥ ___ आत् कश्मीरे ॥ १.१०० ॥ [ कम्हारा] । कश्मीर । पक्ष्मश्मष्मेति म्ह ॥ १.१०० ॥ पानीयादिष्वित् ॥ १.१०१ ॥ जिअइ, जिअउ । जीवति, जीवतु इति सिद्धप्रकृतेः ।। [विलिअं] । व्रीडित । डो लः ॥ [ दुइअं] । द्वितीय । द्विन्योरुत् ॥ [पलिविअं] । प्रदीपित । प्रदीपिदोहदे लः इति दस्य लः ॥ [ओसिअंतं] । षद्लं वि० अव-पू० । शतृ । शत्रानशः - न्त । व्यञ्जनाददन्ते । अवापोते - अवस्य ओत्वम् ॥ [वम्मिओ ] । वल्मीकं । सर्वत्रेति ललुक् ॥ १.१०१ ।। १. मीदादेशः (?) - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy