SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ इर्भुकुटौ ॥ १.११० ॥ पुरुषे रोः ॥ १.१११ ॥ [पउरिसं] । पौरुष । अउ: पौरादौ चेति अउः । एकदेशविकृतमनन्यवद् (न्या. सं. १.७)। अनेन इत्वम् ॥ १.१११ ॥ ई क्षुते ॥ १.११२ ॥ ऊत् सुभग-मुसले वा ॥ १.११३ ॥ [ सूहवो ] । सुभग । ऊत्वे दुर्भगसुभगे व इति गस्य वः ॥ १.११३ ॥ ___ अनुत्साहोच्छन्ने त्स-च्छे ॥ १.११४ ॥ [ऊसुओ] । उद्-शुक । अन्त्यव्यं० - दलुक् । संस्कृते च्छस्य सिद्धत्वादूत्वम् ॥ [ उच्छाहो ] । उत्साह । हुस्वात् थ्यश्चेति छः ॥ १.११४ ॥ लुकि दुरो वा ॥ १.११५ ॥ [ दूहवो ] । दुर्भग । निर्दुरोर्वेति वा लुग्निषेधात् अन्त्यव्यं० - वा रलुक् । ऊत्वे दुर्भगसुभगे वः ॥ १.११५ ॥ ओत् संयोगे ॥ १.११६ ॥ [पोक्खरं ] । पुष्कर । ष्कस्कयो म्नि । तैलादिप्रसङ्गे द्वितीयतुर्ययोरिति । [लोद्धओ, मोत्था ] । लुब्धक, मुस्ता । तैलादिप्रसङ्गे पूर्वः ॥ मुद्गरादिषु तैलादौ - द्वित्वम् ॥ १.११६ ॥ कुतूहले वा, ह्रस्वश्च ॥ १.११७ ॥ [ कोउहल्लं] । कुतूहल । सेवादौ वा - द्वित्वम् ॥ १.११७ ।। __ अदूतः सूक्ष्मे वा ॥ १.११८ ॥ [सण्हं] । सूक्ष्म । सूक्ष्मश्नष्णस्नेति ग्रहः ॥ १.११८ ॥ १. ई: क्षुते - मु. । ई क्षुते - ख.ता. । २.०होत्सन्ने - मु. । ०होच्छन्ने - ता. । ३. (अघोषे प्रथमोऽशिटः, प्रथमादधुटि शश्छ: इत्यनेन ।) ४. (द्वितीयतुर्ययोरिति)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy