SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ द्वारे वा ॥ १.७९ ॥ [ देरं] । द्वार । सर्वत्रेति वलुक् ।। पक्षे - पद्मछ।ति वात् प्राक् उ । करोति वलुक् - दुआरं ॥ कगटडेति दलुक् - वारं ॥ सर्वत्रेति वलुक् - दारं ॥ [नेरइओ, नारइओ ] । नैरयिक, नारकिक । निरये भवो जातो वा, नरके भवो जातो वा । अध्यात्मादिभ्य इकण् ॥ [पच्छेकम्मं] । पश्चात्कर्मन् । हूस्वात् थ्यश्चत्सप्सामनिश्चले इति छ । अनादौ० - द्वित्वम् ।। [ असहेज्जदेवासुरा] । असहायदेवासुर । आर्षत्वादेत्वं यस्य जश्च । तैलादौ - द्वित्वम् ॥ १.७९ ॥ पारापते रो वा ॥ १.८० ॥ मात्रटि वा ॥ १.८१ ॥ [एत्तिअमेत्तं] । एतावन्मात्र । इदंकिमश्च डेत्तिअडेत्तिलडेदहाः - डावतः स्थाने डेत्तिअ एतल्लुक् च । सर्वत्रेति रलुक् । तैलादौ - द्वित्वम् ॥ १.८१ ॥ उदोद् वाऽऽर्दै ॥ १.८२ ॥ [ उल्लं] । आर्द्र । सर्वत्रेति ऊर्ध्वरलुक् । कगटडेति दलुक् । हरिद्रादौ लः इति रस्य लत्वम् । तैलादौ - द्वित्वम् ॥ [बाहसलिलपवहेण] । बाष्पसलिलप्रवाह । बाष्पे होऽश्रुणि(णि) - हः । घवृद्धा हस्वः ॥ आई । णिज् । तिव् । त्यादीनामितीच् । णेरदेदावावे - एत्वम् । लत्वे द्वित्वे च उल्लेई ॥ १.८२ ॥ १. असहाय्य इति वा प्रकृतिः - दी. । असहाय-असहाय्य इति वा वाक्यखण्डमिदम् - ताटि. । २. ओल्लेइ - कता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy