SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-७९-८६] प्राकृतप्रबोधः ओदाल्यां पङ्क्तौ ॥ १.८३ ॥ ह्रस्वः संयोगे ॥ १.८४ ॥ - [ अम्बं ] । आम्र । ताम्राम्रे म्बः ॥ [विरहग्गी ] । विरहाग्नि । अधो मनयाम् [ मुणिंदो ] । मुनीन्द्र । द्रे रलुक् ॥ [ गुरुल्लावा ] । गुरूल्लाप । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ [ मिलिच्छो ] । म्लेच्छ । ह्रस्वे सति लात् इत्यनेन लात् प्राक् इ ॥ [ दिट्ठिक्कथणवट्टं]। दृष्टैकस्तनपृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेति ठः । द्वितीयतुर्य० । एक । सेवादौ वा द्वित्वम् । स्तस्य थोऽसमस्तस्तम्बे । नो णः । ऋतोऽत् । पो वः । कगटडेति षलुक् । द्वितीयेति द्वित्वम् ॥ [ अहरुद्वं] । अधरोष्ठ । खघथधभाम् । ह्रस्वे कगटडेति षलुक् । द्वितीयतुर्ययो० ॥ [ आयासं ] । आकाश । कगेति कलुक् । शषोः सः ॥ [ईसरो]। ईश्वर । सर्वत्रेति वलुक् । शषोः सः ।। [ ऊसवो ] । उत्सव । अनुत्साहोच्छन्ने त्सच्छे - ऊकारः ॥ १.८४ ॥ इत एद् वा ॥ १.८५ ॥ व - - नलुक् । अनादौ ० - २७ द्वित्वम् ॥ [ वेण्हू ] । विष्णु । सूक्ष्मस्त्रष्णश्नह्नेति ण्ह ।। [पेट्टं]। पृष्ट । पृष्टे वाऽनुत्तरपदे - इः ॥ [ बेल्लं]। बिल्व । सर्वत्रेति वलुक् । तैलादौ अनादौ० च द्वित्वम् ॥ १.८५ ॥ किंशुके वा ॥ १.८६ ॥ [ केसुअं, किंसुअं ] । किंशुक । मांसादेर्वेति वाऽनुस्वारलुक् । शषोः सः ॥ १.८६ ॥ १. अत्र गुणाद्याः क्लीबे वा क्लीबत्वम् - खटि । २. यदि प्रथमं ह्रस्वः संयोगे इति क्रियते, सर्वत्रेति वलुकि लुप्तयरवेति पुनर्दीर्घः - दी. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy