SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-६७-७८] प्राकृतप्रबोधः श्यामाके मः ॥ १.७१ ॥ इः सदादौ वा ॥ १.७२ ॥ [निसिअरो] । निशाकर, निशाचर ॥ [कुप्पिसो] । कूर्पास । हुस्वः संयोगे ॥ १.७२ ॥ आचार्ये चोऽच्च ॥ १.७३ ॥ [आइरिओ] । आचार्य । हूस्वः सं० । स्याद्भव्यचैत्येति यात् प्राक् इ ॥ १.७३ ॥ ईः स्त्यान-खल्वाटे ॥ १.७४ ॥ [ठीणं, थीणं] । स्त्यान । स्त्यानचतुर्थार्थे वेति स्तस्य ठः । स्तस्य थोऽस्मस्तस्तम्बे - थः । नो णः ॥ थिण्णमिति तु सेवादौ वा - द्वित्वे हुस्वः संयोगे च ॥ [खल्लीडो] । खल्वाट । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् । टो डः ॥ [संखायं] । स्त्य सङ्घाते सम्पूर्वः । क्तः । समः स्त्यः खाः । कगेति तलुक् । यश्रुतिः ॥ १.७४ ॥ उ: सास्ना-स्तावके ॥ १.७५ ॥ [सुण्हा ] । सास्ना । सूक्ष्मश्नष्णस्नगलक्ष्णां ग्रहः ॥ [थुवओ] । स्तावक । स्तस्य थोऽसमस्तस्तम्बे ॥ १.७५ ॥ ऊद् वाऽऽसारे ॥ १.७६ ॥ __ आर्यायां यः श्वश्र्वाम् ॥ १.७७ ॥ [अज्जू] । आर्या । हुस्वः सं० । द्यय्यर्यां जः । अनादौ० - द्वित्वम् ॥ १.७७ ॥ एद् ग्राह्ये ॥ १.७८ ॥ [गेझं] । ग्राह्य । सर्वत्रेति रलुक् । साध्वसध्यह्यां झः । तैलादौ प्रसङ्गे द्वितीयतुर्ययोः० ॥ १.७८ ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy