SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः २४ [ व्व ] । मिवपिवेति व्व ॥ [ वेलंत ] । वेलृ गतौ । शतृ । शत्रानशः । व्यञ्जनाददन्ते ॥ १.६६ ॥ वाऽव्ययोत्खातादावदातः ॥ १.६७ ॥ [ चमरो]। चामर । वाऽक्ष्यर्थेति पुंस्त्वम् ॥ [ परिट्ठविओ ] । प्रति-स्था । संस्कृतवाक्येन क्तः । लुगावीतेति आविः । निःप्रती ओत्पति परि ॥ [पाययं ] । प्राकृत । ऋतोऽत् ॥ [ तलवेंटं ] । तालवृन्त । इदेदोन्ते इति ऋत एदोत् । वृन्ते ण्ट इति त(न्त)स्य ण्टः ॥ [ बम्हणो ] । ब्राह्मण । पक्ष्मष्मश्मस्मह्मां म्हः ॥ [ पुव्वण्हो ] । पूर्वाह्ण । सूक्ष्मश्नष्णस्नेति ण्ह ।। [ दव्वग्गी ] । दवाग्निं । ह्रस्वः सं० । अधो मनयाम् ॥ [पाद:- १ [ चडु, चाडू ]। चटु, चाटु । सि । अन्त्यव्यं । अक्लीबे सौ दीर्घः ॥ १.६७ ॥ घञ्वृद्धेर्वा ॥ १.६८ ॥ [ पत्थवो ] । प्रस्ताव । स्तस्य थोऽसमस्तस्तम्बे । द्वितीयतुर्ययोः ० ॥ १.६८ ॥ मांसादिष्वनुस्वारे ॥ १.७० ॥ अनादेरपि ॥ - महाराष्ट्रे ॥ १.६९ ॥ [ मरहट्टं, मरहट्ठ ] | महाराष्ट्र । महाराष्ट्रे हरोर्व्यत्ययः । ह्रस्वः सं० । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे - ष्टस्य ठः । द्वितीय० ॥ १.६९ ॥ [ संजत्तिओ ] । सांयात्रिक । आदेर्यो जः [ मासं ] । मांस । मांसादेर्वा अनुस्वारलुक् ॥ १.७० ॥ १. वेल्लंतो - मु. । रमेः संखुड्डा खुड्डोब्भावेति वेल्लादेश: - दी. । २. ०स्था । स्थष्ठाथक्कचिट्ठ० । संस्कृत० - क.ख. । ३. दावाग्नि - क. । ४. पुंनपुंसकः - ताटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy