SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोधः ओत् पद्मे ॥ १.६१ ॥ [ पोम्मं ] । पद्म । कगटडेति दलुक् । तैलादौ - द्वित्वम् ॥ पउमं इत्यत्र पद्मछद्ममूर्खेति मात् प्राग् उ । कगेति दलुक् ॥ १.६१ ॥ नमस्कार - परस्परे द्वितीयस्य ॥ १.६२ ॥ सूत्रम्-५७-६६] २३ [ नमोक्कारो ] । नमस्कार । कगटडेति सलुक् । तैलादौ द्वित्वम् ॥ [ परोप्परं' ] । परस्पर । सि । गुणाद्याः क्लीबे वा - क्लीबत्वम् ॥ १.६२ ॥ वाऽप ॥ १.६३ ॥ ओप्पेइ । अर्पि । ति । त्यादीनामितीच् । णेरदेदावावे - एत् । सर्वत्रेति रलुक् । तैलादौ द्वित्वम् ॥ अप्प | अर्पित । लुगावी क्तभावकर्मसु इति णिग्लुक् । व्यञ्जनाददन्ते । क्ते - इत्वम् ॥ १.६३ ॥ स्वपावुच्च ॥ १.६४ ॥ [ सोवइ, सुवइ ] | स्वप् । तिव् । इच् । व्यञ्जनाददन्ते । सर्वत्रेति वलुक् । पो वः ॥ १.६४ ॥ नात् पुनर्यादाई वा ॥ १.६५ ॥ न । सि ॥ [ उणा ] । पुनर् । बाहुलकादादेरपि पस्य लुक् । अम् । अम्स्यमो: अव्ययस्य - लुक् ॥ १.६५ ॥ वाऽलाब्वरण्ये लुक् ॥ १.६६ ॥ [ लाउं, लाऊ ]। अलाबु, अलाबू । सर्वत्रेति वलुक् (?) || [ आरण्णकुंजरो ] । आरण्यकुञ्जर । अरण्ये भवो जातो वा आरण्यः । केचिदरण्यात् पथिन्यायाध्यायेत्यस्याऽकञो नरवर्जं विकल्पमाहुः । ततो भवेऽर्थे तन्मताभिप्रायेण रूप्योत्तरपदारण्याण्ण इति ण । अधो मनयाम् । द्वित्वम् । सि → डो १. बाहुलकात् फो न भवति (ष्पस्पयो: फ इत्यनेन ) - खटि ताटि । २. अप्पिअं - क.ख.मु. । ३. (अत्र कगचजतद० इति सूत्रेण भाव्यम् ।) ४. केचिन्नरवर्जं पूर्वसूत्रे विकल्पमाहुरियण् (रिति ण) । अन्यथाऽकञ् स्यात् - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy