SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः आयुरप्सरसोर्वा ॥ १.२० ॥ [ दीहाउसो, दीहाऊ ] । दीर्घ- आयुस् । सर्वत्र ल० । खघथधभाम् - हः । कगचजेति यलुक् । सेर्डोः । लुकि अक्लीबे सौ दीर्घः ॥ [ अच्छरसा ] | अप्सरस् । ह्रस्वात् थ्यश्चत्सप्सामनिश्चले - - छ। द्वितीयतुर्ययोः० । आप् ।। १.२० ।। ककुभो हः ॥ १.२१ ॥ १० [ कउहा ] । [ककुभ्] । आप् ॥ १.२१ ॥ धनुषो वा ॥ १.२२ ॥ धणू । [धनुष्] । अक्लीबे सौ - दीर्घः । स्नमदामशिरोनभः इति पुंस्त्वप्राप्तौ गुणाद्याः क्लीबे वा इति पुंनपुंसकता ॥ १.२२ ॥ मोऽनुस्वारः ॥ १.२३ ॥ [ वच्छं]। वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ । द्वितीयतुर्य० । अम् । अमोऽस्य [ गिरिं ] । गिरि । शेषेऽदन्तवदिति अमोऽस्य लुक् ॥ पेच्छ। दृशुं प्रेक्षणे । दृशो निअच्छे - पेच्छा - ऽवयच्छा - ऽवयज्ज[ज्झ] –वज्ज-सच्च (व्व)वदेकखौअक्खा-ऽवक्खा-ऽवअक्ख-पुलो[अ]-पुलअ-निआ -ऽवआस - पासा: । हि । → सु । अत व्यञ्जनाददन्ते । दुसुमु विध्यादिष्वेकस्मिंस्त्रयाणाम् इति इज्जस्विज्जहीज्जेको वा ॥ - [ वणंमि ] | वन । ङि । डेम्मि ङेः ॥ १.२३ ॥ वा स्वरे मश्च ॥ १.२४ ॥ १. पक्षे स्त्रियामादविद्युत इति स वृषभे वा वा - वृस्थाने उकारः - ताटि । - [पाद:- १ वंदे । संस्कृतसिद्धः । ङञणनो व्यञ्जने ॥ [उसभं']। ऋषभ । उदृत्वादौ [ सक्खं]। साक्षात् । ह्रस्वः संयोगे । क्षः खः क्वचित्तु छझौ । द्वितीयतुर्ययोः० । वाऽव्ययोत्खातादावदातः आत: अत्वम् ॥ उः ।। लुक् ॥ आख. । २. नियच्छ० - क. ख. ताटि । ३. उट्टत्वादौ उकारः । यदा वृषभस्तदा
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy