SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - २०-२६] प्राकृतप्रबोधः [ जं, तं ] । यद्, तद् । अव्यये संस्कृतसिद्धे । दस्य मः | सेः इत्येव सिद्धम् ॥ [ वीसुं] । विष्वक् । ध्वनिविष्वचोरुः इति ष्व - अकार - * क्लीबे तु लुप्तयरवशषसां शषसां दीर्घः वेरिकारस्य दीर्घः । शषोः सः ॥ ११ क्लीबे स्वरान् म् उकारः । सर्वत्र लवरान्द्रे । [पिहं ] | पृथक् । पृथकि धो वा इति थस्य विकल्पेन धप्राप्तौ पक्षे खघथधभामनेन हः । इत् कृपादौ । [ सम्मं ] । सम्यक् । अधो मनयाम् ॥ [ इहं], इहयं । इह । सि । इहक । सि । = [ आलेट्टुअं ] । आश्लेष्टुम् । कगटड० । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे इति ठः । अनादौ शेषादेशयोर्द्वित्वस्य निषेधे प्राप्ते तैलादिद्वित्वप्राप्तौ द्वितीयतुर्ययोरुपरि पूर्वः । मोऽनुस्वारः । विंशत्यादेर्लुक् । स्वार्थे कश्च वा । सि । अनेन म् ॥ १.२४ ॥ saणनो व्यञ्जने ॥ १.२५ ॥ [ परंमुहो, लंछणं ] । पराङ्मुख, लाञ्छन । ह्रस्वः संयोगे ॥ [ छंमुहो]। षण्मुख । षट्शमीशावसुधासप्तपर्णेष्वादेश्छः षस्य छः ॥ [ संझा, विंझो ] | सन्ध्या, विन्ध्य । साध्वसध्यह्यां झः ॥ १.२५ ॥ वक्रादावन्तः ॥ १.२६ ॥ [ मंसू]। श्मश्रु । आदेः [ श्मश्रु ] श्मशाने शलुक् । अक्लीबे सौ दीर्घः ॥ पुंछं। [पुच्छ] । अर्धर्चपुञ्छोञ्छेति पुंक्लीबत्वम् (है. लिङ्ग ५.१२) ॥ [ मुंढा ]। मूर्द्धन् । ह्रस्वः संयोगे । श्रद्धर्द्धिमूर्द्धार्द्धऽन्ते वा इति ढः । अन्त्यव्यञ्जनस्य लुक् । सि । पुंस्यन आणो राजवच्च इत्यतिदेशादात्वम् । सेरन्त्यव्यञ्जनस्य [- लुक् ] ॥ - १. इदुतौ वृष्टेति इ: - ताटि दी. । २. अथवा ऋधक् । ऋधकद् ।.... इत्कृपादौ - दी । अत्र अव्ययत्वाल्लुकि प्राप्ते 'सि' स्था म् । अथवा ऋधक् - ऋधकद् । सि प्र । सि । अव्यय० । इत् कृपादौ ॠ इ । खघथधभाम् । अनेन कद् म् । कगेति कलुक् । अवर्णो य० - खटि । ३. ०लुक् । वाऽक्ष्यर्थेति पुंस्त्वम् । अक्लीबे... - ख. । ४. गुणाद्याः क्लीबे वा इति क्लीबत्वम् - दी. । ५. ०देशाद् राज्ञ इत्यात्वम् - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy