SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 210 मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ शेषं संस्कृतवत् सिद्धम् // 4.448 // [हेटुट्ठियसूरनिवारणाय] / अधःस्थितसूरनिवारण / अधसो हेट्ठ / स्थष्ठाथक्कचिट्ठनिरप्पाः / स्वरादनतो वा - अ / क्ते - इः / लुगित्याकारस्य लुक् / डेङस्योर्यातौ / अत आः स्यादौ // उरे, उरम्मि / अन्त्यव्यञ्जनस्येति सलुकि डेम्मि डेः // 4.448 // // इति श्रीमलधारिशिष्य-पण्डितनरचन्द्रविरचिते प्राकृतप्रबोधे चतुर्थः पादः // नानाविधैर्विधुरितां विबुधैः स्वबुद्ध्या, तां रूपसिद्धिमखिलामवलोक्य शिष्यैः / अभ्यर्थितो मुनिरनुज्झितसम्प्रदायमारम्भमेनमकरोन्नरचन्द्रनामा // ' ' ' 1. विधुरितं - क. ख. / विधुरतां - ग. / 2. ज्झितसंखितं शास्त्रं (?) - ग. / 3. नास्तीयं पङ्क्तिः ग. प्रतौ /
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy