SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-४४६-४४७] प्राकृतप्रबोधः २०९ शौरसेनीवत् ॥ ४.४४६ ॥ [सीसि] । शीर्षे । ङिनेच्च ।। [ सेहरु ] । शेखर ॥ [खणु] । क्षणम् ॥ [विणिम्मविदु] । विनिर्मापितम् । तो दोऽनादौ शौरसेन्यामयुक्तस्येति दः ॥ [खणु कंठि पालंबु किदु रदिए] । क्षणं कण्ठे प्रालम्बः कृतं(तः ?) रत्या । ट ए ॥ [विहिदु खणु मुंडमालिए] । विहित(तं ?) क्षणं मुण्डमालिकायाम् । ङिनेच्च - ए ॥ [जं] । यत् । सि । क्लीबे स्वरान् म् से: । मोऽनुस्वारः ॥ [पणएण तं] । प्रणयेन तत् ॥ [नमहु] । नमत । बहुत्वे हुः ॥ [कुसुमदामकोदंडु] । कुसुमदामकोदण्ड ।। [कामहो ] । कामस्य । उसः सुहोस्सवः ॥ ४.४४६ ॥ व्यत्ययश्च ॥ ४.४४७ ॥ [शदमानुशमंशभालके] । शतमानुषमांसभारके । तो दोऽनादौ० । शषोः सः । रसोर्लशौ । मांसादिष्वनुस्वारे - ह्रस्वः । सि । अत एत् सौ पुंसि० । अन्त्यव्यञ्जनस्य - सिलुक् ॥ [कुंभशहश्र] । कुम्भसहस्र । सि । अन्त्यव्यं० - लुक् ।। [वशाहे ] । वसा । ङस्ङस्योर्हे ॥ [संचिदे] । सञ्चित । अत एत् सौ० ॥ [पेच्छइ ] । दृशो नियच्छपेच्छा० ॥ सोहीअ । शृंट् । तिव् । सीहीहीअ भूतार्थस्य । युवर्णस्य गुणः ॥ [एस] । एतद् । सि । तदश्च तः सोऽक्लीबे ।। ४.४४७ ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy