SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ मुद्धि] । मुग्ध । अजातेः पुंसः - ङी । सि । स्यादौ दी० ॥ [कवोलि] । कपोल । ङिनेच्च - इ: ॥ [निहित्तउ] । निहित । सेवादौ वा - द्वित्वम् ।। झलक्किअउ । दहं भस्मीकरणे । अनेन झलक्कः । क्तः । व्यञ्जनाद० । स्वराणां स्व० - [बाहसलिलसंसित्तउ] । बाष्पसलिलसंसिक्त । बाष्पे होऽश्रुणि ॥ अब्भडवंचिउँ । अनुव्रजेरब्भडवंच । क्त । व्यञ्जनाद० । स्वराणां० - इः ॥ [बे] । द्वि । औ । द्विवचनस्य० - शस् । द्वेर्दोवे ॥ [पयइं] । पद । औ । तस्य शस् । क्लीबे जस्शसोरिं । [ पेम्मु]। प्रेमन् । तैलादौ ॥ निअत्तइ । वृतूङ्। ते → इच् । व्यञ्जनाद० । ऋवर्णस्याऽरः - अर् । सर्वत्र लवरामवन्द्रे । अनादौ शेषा० - द्वित्वम् ।। [जाव] । यावत् । यावत्तावतोर्वादेर्मउंमहिं । मोऽनुनासि० ॥ [सव्वासणरिउसंभवहो ] । सर्वाशनो वैश्वानरस्तस्य रिपुः समुद्रस्तत्सम्भवस्य चन्द्रस्य । ङस् । उसः सुहोस्सवः ॥ [परिअत्ता] । परिवृत्त । स्वराणां स्व० - अत्वम् । जस् । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ खुडुक्कई । शल्यमिवाऽऽचरति शल्याय । अस्य खुडुक्कः । ते → इच् ॥ [गोरडी] । स्वराणां० । अडड० । स्त्रियां तदन्ताड्डीः ॥ [घुडुक्कइ ] । गर्जेर्युडुक्कः ॥ [वासारत्ति] । वर्षारात्र । स्वराणां स्वरा० - वस्य दीर्घः । ङिनेच्च ॥ [पवासुअहं] । प्रवासिन् । प्रवासीक्षौ - उः । अडडेति अः । आमो हं ॥ १. अनुव्रज्य संप्रेष्य वा - ताटि.। २. प्रेमन्-शब्देन प्रिया वाच्या, अभेदोपचारात् । अनुव्रज्य यावत् द्वौ पादौ प्रिया निवर्तते इत्यर्थः- ताटि. । ३. खुडक्कइ - ता. । ४. वर्षारात्रि । सिलुक् । समासान्तो (सङ्ख्यातैकपुण्य०) भिन्नो वा । लुप्तयरवशषसां० - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy