SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३९५] प्राकृतप्रबोधः [विसमासंकडु] । विषमसङ्कट । सि । लुक् । स्यादौ दी० ॥ [एहु] । एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोएहु । [अम्मि] । अम्मेति अम्बापर्यायो देश्यः । वाप ए । स्वराणां स्व० - इ: ॥ [वजवा ] । वज्रमय । मोऽनुनासिको० । औ → जस् । लुक् । स्यादौ दी० । कगचजेति __ यलुक् । स्वराणां स्व इति मकारस्याऽकारेण सह दीर्घः ॥ [निच्चु] । नित्य । त्योऽचैत्ये च ॥ थंति । स्था । अन्ति → न्ति । स्वराणां स्वराः । कगटडतदपेति सलुक् ॥ [महु] । अस्मद् । महुमज्झु ङसिङस्भ्यास् ॥ [कंतहो ] । कान्त । उसः सुहोस्सवः ॥ [समरंगणइ] । समराङ्गण । क । डिनेच्च ।। भज्जिउ । भजोंप् । क्त्वा । विंशत्यादेर्लुक् । शकादीनां द्वित्वम् । क्त्व इइउइवि० । व्यञ्जनाद० । स्वराणां० - इः ॥ [पुत्तें] । पुत्र ॥ [जाएं] । जात । टा । आट्टो णा० । एट्टि ॥ [बप्पीकी ] । बप्पमकति, कर्मणोऽण् । स्वराणां स्व० । प्रत्यये ङी० ॥ [भुंहडी] । भूमि । शीघ्रादीनां० - भुंह । अडड० । स्त्रियां तदन्ताड्डीः ॥ चंपिज्जइ । आक्रमेश्चंप् । ते → इच् । क्य । ईअइज्जौ क्यस्य । [ तेत्तिउँ ] । इदंकिमश्च डेत्तियडेत्तिलेति डेत्तिय ॥ [ तेवडु] । तावत् । वा यत्तदोऽतो.वडः ।। [तिसहे] । तृषा । स्वराणां० - इ: । ङस्ङस्योर्हे । स्यादौ दी० ॥ [पर ] । परम् । एवंपरंसमंध्रुवंमामनाक० ॥ १. वज्जमा - मु. । २. भञ्जनं पूर्वम्, क्त्वा । अणनो० । मांसादे० । गमादीनां० । क्त्व इइउ० - ताटि. । ३. पैत्रिकी वा, शीघ्रादि - ताटि. । ४. यत्तदेतदोऽतोरित्तिअ० - क. ख. । ५. इत् कृपादौ - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy