SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७७ सूत्रम्-३९०-३९५] प्राकृतप्रबोधः जाणउं । ज्ञो जाणमुणौ । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं । एहो । एतद् । एतदः स्त्रीपुंक्लीबे एहएहो० ॥ [अग्गइ ] । अग्र । अडड० - अ । डिनेच्च - इ । अत्र तिष्ठतीति शेषः ॥ ४.३९१ ॥ व्रजेवूञः ॥ ४.३९२ ॥ दृशेः प्रस्सः ॥ ४.३९३ ॥ प्रस्सदि । दृश् । तिव् → इच् । व्यञ्जनाद० - अ । अतो देश्च ॥ ४.३९३ ॥ ग्रहेण्हः ॥ ४.३९४ ॥ [व्रत्तु] । व्रत । सेवादौ वा ॥ ४.३९४ ।। तक्ष्यादीनां छोल्लादयः ॥ ४.३९५ ॥ [तिक्खा] । तीक्ष्ण । तीक्ष्णे णः । क्षः खः क्वचित्तु० । छोल्लेज्जंतुं । तक्षौ । छोल्ल । स्यत । न्तमाणौ – न्त । व्यञ्जनाददन्ते इत्यस्य धात्वन्तत्वात् धातोः स्वरान्तत्वे, मध्ये च स्वरान्ताद् वेति ज्जः । स्वराणां स्वराः० - ए । सि । लुक । स्यमोरस्योत् ॥ [गोरिहे] । ङस् । उस्ङस्योर्हे ।। [मुहकमलिं] । मुखकमल । टा । आट्टो णा० । एट्टि । स्वराणां० ॥ [सरिसिम ] । सदृशत्व । दृशः क्विप्टक्सकः - रिः । त्वस्य डिमात्तणौ वा । अम् । लुक् । स्यादौ दी० ॥ लहंतु । लभिष् । स्यत । न्तमाणौ - न्त । सि । लुक् । स्यमोरस्योत् ।। [चूडुल्लउ] । चूडा । योगजाश्चैषाम् - डुल्लअः ॥ [चुण्णीहोइसइ] । चूर्णीभविष्यति । भुवेर्होहुव० । स्यति । वय॑ति स्यस्य सः । कगचज० - तलुक् । स्वरादन० । स्वराणां स्व० - इ॥ १. व्रतु - मु. । २. छोल्लिज्जंतु - मु.। ३. सप्तम्यर्थे क्रियातिपत्तेर्विधानाद् मध्ये च० - ताटि. । ४. द्वितीयातृतीययोः सप्तमी - ताटि. । मुहकमलि - मु.ता. । ५. सदृशत्वम् । त्वस्य डिमा० । वेमाञ्जल्या० - ताटि. । ६. स्वरादनतो० । एच्च० - ताटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy