SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ देज्जहि । दांग्क् । सप्तमी यास् । अनेन हि । स्वराणां स्व० - ए । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ॥ [गय] । गज । आम् । षष्ठ्या इति लुक् । [मत्तहं] । मत्त । आमो हं ॥ अब्भिडइ । सम्पूर्वः गम् । समाऽब्भिडः । तिव् ॥ रुअसि । द्वितीयस्य सिसे ॥ ४.३८३ ॥ ॥ ४.३८४ ॥ [बलिअब्भत्थणि] । बलिअभ्यर्थने । [ महुमहणु] । मधुमथनः ॥ [लहुईहूआ] । लघुकीभूतः ॥ [ सोइ ] । सोऽपि ॥ इच्छहु । इषत् । त । अनेन हु । व्यञ्जनाद० । गमिष्यमासां छः ॥ [वडत्तणउं] । बृहत्व । बृहतो वड्डः । त्वस्य डिमात्तणौ वा । स्वार्थे० - कः । अम् । कान्तस्यात उं स्यमोः ॥ देहु । डुदांग्क् । त । स्वराणां स्व० - ए: ॥ [म] । मा । स्यादौ दी० ॥ मग्गहु । मार्गण् । त । [को] । किम् । अम् । किमः कस्त्रतसोश्च । स्यमोरस्योत् । स्वराणां स्व० - ओ । स्यम्जस्शसां लुक् ।। ४.३८४ ॥ अन्त्यत्रयस्याऽऽद्यस्य उं । ४.३८५ ॥ विनडउँ । नटण् । णिच् । पञ्चमी तुव् । स्वराणां० - अ: । कगचज० - तलुक् ।। पीडंतु । पीडण् । अन्तु || १. दिज्जहि - मु. । २. विटम्बनार्थः सकर्मकोऽपि - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy