SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३८०-३८३] प्राकृतप्रबोधः १७१ भणवि । क्त्व इइउइविअवयः ।। [कित्तिउ]। कियत् । इदंकिमश्च डेत्तिअडेत्तिल० । अम् । स्यम्जस्शसां लुक्। स्यमोरस्योत् ॥ बिहुं । द्वि । कगटडतदप० । ओस् । द्विवचन० - आम् । हुं चेदुद्भ्याम् ।। कइँ । किमः काइंकवणौ वा । स्वराणां० - ह्रस्वः ।। बोल्लिएण । कथेर्वज्जरपज्जरोप्पाल० । क्तः । व्यञ्जनाद० । स्वराणां स्व० - इ । टा । आट्टो णानुस्वारौ । एट्टि ॥ [निग्घिर्ण ] । निघृण । स्वराणां स्व० - इ ॥ [वार इ वार ] । वारं वारम् । इजेराः पादपूरणे - ई । [सायरि ] । सागरे ॥ [भरिअई] । भुंग्क् । क्त । ऋवर्णस्या० । व्यञ्जनाद० । स्वराणां स्व० ।। [विमलजलि] । विमलजले ॥ [ लहहि न] । लभसे न ॥ [ एक्क] । एका । सेवादौ वा । अम् । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ [इ] । अपि । पदादपेर्वा - अलुक् । कगचजतदपेति पलुक् ॥ धार । धाराम् ॥ [आयहिं] । इदम् । इदम आयः । ङि । डेहि ॥ [जमि] । जन्मन् । न्मो मः । बाहुलकाद् अनादौ शेति न द्वित्वम् । ङिनेच्च ॥ [अन्नहिं] । डेहि ॥ [गोरि ] । गौरी । स्वराणां० - उ । स्यादौ दी० - इ ॥ [सु] । तद् । अम् । बाहुलकादम्यपि तदश्च तः सोऽक्लीबे । स्यमिति लुक् । स्यमोरस्योत् ।। १. निश्चिता घृणा- निन्दा यस्य - ताटि. । २. घइमादयो० - ताटि. । ३. भरः सञ्जातो यस्य मदस्य (?) - ताटि. । ४. जम्महिँ - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy