SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३८४-३८६] प्राकृतप्रबोधः [ मं]। एवंपरंसमं ध्रुवंमामनाक एम्वपरेति मं ॥ [ धणि ] । प्रिया । शीघ्रादि धण् । स्वराणां स्व० करहि । कृग् । हि । ऋवर्णस्याऽरः । व्यञ्जनाद० || [ संपइ ] | सम्पद् । आपद्विपत्सम्पदां द इ: । अम् । लुक् ॥ कड्ढडं । कृषेः कड्डुसाअड्ढाञ्चाणच्छा० । मिव् ॥ [ वेस ] | वेश्याम् ॥ [ जिवँ ] । यथा ॥ - 3: 11 पक्षे [ कड्डामि ] । तृतीयस्य मिः ॥। ४.३८५ ।। [छुडु ] । यदि । शीघ्रादि छुडु ॥ अग्घइ । अर्थिरपरपढित: ( 2 ) | किज्जउं । कृंग् । ए । अनेन उं । क्य। ईअइज्जौ क्यस्य । स्वराणां स्वरा० - ऋकारस्येकारेण सह इ: । बहुत्वे हुं ॥ ४.३८६ ॥ [ खग्गविसाहिउ ] । खड्गविसाधित । अम् । लुक् ॥ [ जहिं]। यद् । ङेर्हिं ॥ [ लहहुं]। लभामहे ॥ जाहुं । यामः ॥ [ रणदुब्भिक्खें ]। रणदुर्भिक्ष । टा । आट्टो णा० ॥ [ भग्गाई ] । भग्न । जस् । लिङ्गमतन्त्रमिति क्लीबे जस्सोरिं । स्यादौ दी० ॥ [ विणु]। विना । पुनर्विनः स्वार्थे डुः ॥ १७३ [ जुज्झें ] | युधिच् । क्त । आदेर्यो जः । युधबुधगृधक्रुध० । कगचज० - आट्टो णा० । एट्टि || १. युध्यते । भावे घ्यण् - ताटि । तलुक् । टा ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy