SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः [पाद:-४ एहउं । ईदृश । यादृक्तादृक्कीदृगीदृशां डेहः । स्वार्थे० - कः । अम् । कान्तस्याऽत उं० ॥ [ वढ ] । मूर्ख । शीघ्रादीनां ० वढ ॥ [ चिंतंताहं ] | चितुण् । शतृ → न्त । आमो हं । स्यादौ दी० ॥ - [ पच्छइ ] । पश्चात् । पश्चादेवमेवैवेदानीं० ॥ [ विहाणु ] | विभात । क्तेनाऽप्फुण्णादयः - विहाणु ॥ ४.३६२ ॥ एइर्जस्-शसोः ॥ ४.३६३ ॥ अदस ओइ ॥ ४.३६४ ॥ पुच्छह । प्रच्छः पुच्छः । त । मध्यमस्येत्थाहचौ || [ वड्डाई ] । बृहत् । शीघ्रादि वड्ड || [ तो ] । तदा । ततस्तदोस्तो || [ विहलिअजणअब्भुद्धरणु ] । विह्वलितजनअभ्युद्धरण । सर्वत्र ल० अभ्युद्धरतीति रम्यादिभ्यः कर्तर्यनट् ॥ जोइ । द्युति । णिग् । हि । हिस्वयोरिदुदेत् । द्यय्यर्यां जः । कगचज० स्वरा० - इकारस्य इकारेण सह इकारः ॥ ४.३६४ ॥ - लुक् । तलुक् । स्वराणां इदम आयः ॥ ४.३६५ ॥ [ लोअहो ] | लोक । ङस् । ङन्सः सुहोस्सवः । * जस् वा । आमन्त्र्ये जसो होः ॥ [ जाईसरइँ ]। जाति स्मरन्ति, लिहाद्यच् - जातिस्मर । स्वराणां स्व० - ई । जस्शसः० ॥ मउलिअहिं । मुकुलं करोति, णिच् । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं नवा । स्वरादनतो वा - अ: । उतो मुकुलादिष्वदिति मकार - उकारस्य अकारः ॥ विहसंति । हसे हसने (धा. ५४५) विपूर्वः ॥ सोसउ । शुषंच् । पञ्चमी तु । स्वराणां स्व० ओ । व्यञ्जनाद० ॥ १. दीर्घस्वौ० - ताटि । २. उतो मुकु० । मुकुलानि सञ्जातान्येषां तदस्येति इतः । तानीवाऽऽचरन्ति क्विप् । अन्ति । त्यादेराद्य० - ताटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy