SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३५८-३६२] प्राकृतप्रबोधः [निच्छ" ] । निश्चय । ह्रस्वात् थ्यश्च० । टा ॥ रूसइ । रुषादीनां दीर्घः ॥ [ अत्थेहिं, सत्थेहिं, हत्थेहिं ] । अर्थ, शस्त्रं, हस्त । भिस् । भिस्सुपो हिं । भिस्येद्वा ।। ठाउ । स्थष्ठा० । स्थीयतेऽस्मिन्निति अद्यर्थाच्चाधारे क्त: । अम् । लुक् । स्यमोरस्योत् ॥ फेडइ । भ्रंशे: फिडफिट्ट० । स्वराणां० तिणसम्व । [तृणसम] | स्वराणां ० [ विसिड्डु]। विशिष्ट । ष्टस्याऽनुष्ट्रे० - ए ॥ इ । मोऽनुनासिको वो वा - म्व ॥ ठः ।। ४.३५८ ॥ स्त्रियां डहे ।। ४.३५९ ॥ [ केरउ ] | सम्बन्धिन् । शीघ्रादीनां केर । अडड० ।। ४.३५९ ।। यत्-तदः स्यमोर्धं त्रं ॥ ४.३६० ॥ - १६१ [ प्रगणि ] । प्राङ्गण । ङिच्च ॥ चिट्ठदि । स्थष्ठाथक्कचिट्ठनिर० । तिव् । व्यञ्जनाद० । अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः ॥ [ भ्रंति ] । भ्रान्ति । स्वराणां स्व० ॥ बोल्लिअइ । कथेर्वज्जरपज्जर० । ईअइज्जौ० । स्वराणां - इ: ।। ४.३६० ॥ इदम इमुः क्लीबे ॥ ४.३६१ ॥ [ तुह ] । युष्मद् । ङस् । तइतुतेतुम्हंतुहतुहं० ॥ [ तणउं]। सम्बन्धिन् । शीघ्रादि तण । अडड० । स्वार्थे - कः । सि । कान्तस्यात उं० ॥ देक्खु । दृशो नियच्छ० । हिस्वयोरिदुदेत् ॥ ४.३६१ ॥ एतदः स्त्री-पुं-क्लीबे एह - एहो - एहु ॥ ४.३६२ ॥ [ मैणोरह]। मनोरथ । आम् । षष्ठ्या इति आम्-लुक् । वक्रादित्वात् नोऽन्तः ॥ १. निच्छइँ - मु. । २. अत्थिहिं, सत्थिहिं, हत्थिहिं मु. । ३. शास्त्र - क.ग. । ४. भ्रंत्रि - ता. । अभूतोऽपि क्वचित् ताटि । ५. एत० ॥ एहउं ग. । ६. (किमत्र 'मणोंर' इत्यभिप्रेतं स्यात् ? )
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy