SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोधः सूत्रम् - ३६३-३६७] [म] । मा । सि । लुक् । स्यादौ दी० ॥ [ वडवानलस्स ] । वडवानल । डन्सः स्सः ॥ [ किं ] । किम् । सि । किमः किम् ॥ [ आयहो ] । इदम् । ङस् । आयादेशः । ङसः सुहोस्सवः ॥ [ दड्ढकलेवरहो ] । दग्धकलेवर । दग्धविदग्धवृद्धिवृद्धे ढः ॥ वाहिउ । वहीं । णिग् । भावे क्त | उदृब्भइ । छदण् आङ्पूर्वः । तक्ष्यादीनां० - उट्ठभ । ते । क्यः । गमादीनां द्वित्वं क्यलुक् च ॥ कुइ । कुथच् पूतिभावे । तिव्→ इच् । व्यञ्जनाद० ।। ज्झ । दहं । ते → इच् । क्य । दहो ज्झः, क्यलुक् च । दंशदहो: - 3: 11 [ छारु ] । क्षार । छोऽक्ष्यादौ । सि । स्यमोरस्योत् । स्यम्जस्शसां लुक् ॥ ४.३६५ ।। सर्वस्य साहो वा ॥ ४.३६६ ॥ तडफडइ | उत्ताम्यति । तक्ष्यादीनां छोल्लादयः ॥ १६३ [ वड्डुत्तणहो ] । बृहत्त्व । तक्ष्यादित्वाद् बृहतो वड्डः । त्वस्य डिमात्तणौ वा । डस् । डसः स्वः ॥ [ तणेण ] । तादर्थ्ये केहितेहिंरेसिरेसिंतणेणा इति तणेणप्रयोगः || [ वड्डप्पणु ] । बृहतो वड्डः । त्वतलोः प्पणः ।। [ परं ]। परम् । एवंपरंसमंध्रुवं० ॥ [ मुक्कलडे ] । मुदं हर्षं कलयतीति मुत्कलः । अडड० ।। ४.३६६ ॥ किम: काइँ-कवणौ वा ॥ ४.३६७ ॥ आवइ । अव रक्षणादौ आङ्पूर्वः । तिव् ॥ [ दूइ ] । हे दूति ! ॥ [ अहो ] । अधः । अतो डो विसर्गस्य ॥ १. परि - मु. । २. मोक्कलडेण - ता.मु. । ओत् संयोगे - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy