SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ देक्खिवि । दृशो नियच्छपेच्छा० । क्त्व इउ० ॥ पसरिअउं। प्रसुं । क्त । ऋवर्णस्याऽरः । व्यञ्जनाद० । स्वराणां० । स्वार्थे० - क। अम् ॥ [ परस्सु] । पर । उसः सुहोस्सवः ॥ उम्मिलइ । मील श्मील उत्पूर्वः । प्रादेर्मीलेः - द्वित्वम् । [ससिरेह] । शशिरेखा ॥ [जिव करि करवालु पिअस्सु ] । यथा करे करवालः प्रियस्य ॥ ४.३५४ ॥ सर्वादेर्डसेहीँ ॥ ४.३५५ ॥ होतउ । भुवेर्होहुव० । शतृ → न्त । अडड० - अ । सि । लुक् ॥ ४.३५५ ।। किमो डिहे वा ॥ ४.३५६ ॥ [जइ] । यदि ॥ [ तहो ] । तद् । उसः सुहोस्सवः ॥ [ तुट्ट] । त्रुटति स्म । नाम्युपान्तिक - क । शकादीनां द्वित्वम् ॥ [ नेहडा] । स्नेह । अडड० ॥ [ मइं] । अस्मद् । टाड्यमा मई ॥ [ सहुं] । सह । किलाथवादिवासहनहेः इति सहुँ । [तिलतार] । तिलवत् स्निग्धा तारा- कनीनिका तिलतारा ।। [तं] । तद् । अन्त्यव्यं० । वा स्वरे मश्चेति बाहुलकाद् दस्याऽपि मः ॥ [किहे] । किम् । ङसि ॥ १. तहे - मु. । २. क्तेनाऽप्फु० - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy