SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३५१-३५४] एंतु । स्यत् । न्तमाणौ । स्वराणां० [ वायसु ] | वायस । अम् ॥ उड्डावेंतिअएं । डीङ्। णिग् । शतृ I प्राकृतप्रबोधः ए । सि । लुक् । स्यमोर० ।। ४.३५१ ।। - ङेर्हिं ॥ ४.३५२ ॥ - न्त । स्वराणां स्वरा: । णेरदेदा० । अजातेः पुंस: - ङीः । स्वराणां स्वरा: । अडड० । टा । ट ए ॥ [ सहस त्ति ] | सहसा इति । इते: स्वरात्तश्च द्विः । स्वराणां स्व० ।। फुट्ट । स्फुटन्ति स्म । अनिर्दिष्टत्वाद् भूतेऽपि नाम्युपान्त्येति कः । स्फुटिचले: - द्वित्वम्। स् । लुक् ॥ [ तडत्ति ] । तटत् इति । अन्त्यव्यं । टो डः ॥ ४.३५२ ।। क्लीबे जस्-शसोरि ॥ ४.३५३ ॥ मेल्लवि । मुचेश्छड्डावहेड० । क्त्वा । क्त्व इइउइविअवयः ॥ महंति । काङ्क्षराहाहिलङ्घाहि मह । अन्ति न्ति ॥ [ असुलह ] । असुलभ । अम् । अमोऽस्य ॥ इच्छणं । इषत् । तुम् । तुम एवमणाणहमणाहिं च - अण । गमिष्यमासां छः । वा स्व मश्च ॥ १५७ [जाहँ]। यद् । आमो हं ॥ आग्रह । शीघ्रादि भलि । सि । लुक् ॥ [ते] । तद् । जस् । अतः सर्वादेर्डेर्जसः ।। [ दूर ] | दूर । अम् । लुक् ॥ [ गणंति ] । गणण् । णिच् । अन्ति न्ति । स्वराणां स्व० ।। ४.३५३ ।। कान्तस्याऽत उं स्यमोः ॥ ४.३५४ ॥ [ भग्गउँ ] । भग्न । स्वार्थे० - कः । अम् ॥ १. ङेर्हि - मु. । २. उड्डावितिअए ख । ३. एच्छण ता.मु. । -
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy