SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३५५-३५७] प्राकृतप्रबोधः [ किर्हि ] । वक्र । वक्रादावन्तः । स्वराणां० [ लोयणेहिं ] । लोचन । भिद्वा ॥ [ जोइज्जउं ] । द्युति दीप्तौ । णिग् । वर्तमाना ए। क्य । अन्त्यत्रयस्याद्यस्य उं । ईअइज्जौ० । स्वराणां० इति णिच्इकारेण सह इः ॥ इः । भिस् । भिस्सुपो हिं ॥ [ सयवार ]। शतवार । अम् । लुक् ॥ ४.३५६ ॥ ङेर्हिं ॥ ४.३५७ ॥ कप्पिज्जईँ । कृपौङ्। ते → इच् । ईअइज्जौ० । व्यञ्जनाद० । ऋवर्णस्याऽरः । सर्वत्र लवरा० । अनादौ शेषादेशयोर्द्वित्वम् ॥ [ सरेण ] । शर । टा । आट्टो णा० । एट्टि || छिज्जइ । छोंच् । ते I → [ तेहइ ] । यादृक्तादृक्कीदृगीदृशां दादेर्डेहः । अडड॰ - अ: । ङिनेच्च ॥ [ भडथडनिवहि]। भटस्थटनिवह । ङि । स्थटशब्दः स्थट्टार्थः ॥ [ एक्कहिं ] | एक । सेवादौ वा ॥ [ अक्खहिं] । अक्षि । ङे ॥ [ माहउ ] । माधव । सि ॥ [ महिअलसत्थरि ] । महीतलस्रस्तर । स्तस्य थो० । डिनेच्च ॥ [ सरउ ] । शरद् । शरदादेरत् ॥ [ अंगहिं ]। अङ्ग । सुप् । भिस्सुपो हिं || [ गिम्हं ] | ग्रीष्म । स्वराणां ० इच् । ईअइज्जौ० । स्वराणां स्व० ॥ - १५९ इ । पक्ष्मश्मष्म० - म्ह ॥ [ सुहच्छी ]। सुखासनम् । आस्यटिव्रजयजः क्यप् [इति ] क्यपि सुखास्या सुखासिकेत्यर्थः । गमिष्यमासां छः । स्वराणां स्व० - आप ईत्वम् । अधो मनयाम् । इकस्तिवीति १. वङ्केहि - मु. । २. लुगावी क्त० - लुक् ताटि. । ३. कृप् । णिग् । ते । क्य । लुगावी० । ईअइज्जौ० । लुक् । कृतैत् वा तक्ष्यादौ - ताटि । ४. लुक् वा ताटि । ५. एकहिं - ता.मु. । ६. अंखिहिं - ता. । ७. अङ्गिर्हि - मु. ८. गिम्हु - ता. । ९. स्वराणां० । अधो मनयाम् । अजातेः पुंसः ङीः । सुहच्छी - क.ख. । -
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy