SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १५४ [ जहिँ]। यद् । ङि। ङेर्हिं ॥ [ मरगयकंतिए ] | मरकतकान्ति । मरकतमदकले ० ग। टा । [ संवलियं ] । संवलित । सि । क्लीबे स्वरान्म् से: । मोऽनुस्वारः ॥ ४.३४९ ॥ डस्-डस्योर्हे ॥ ४.३५० ॥ [ तुच्छमज्झहे]। तुच्छमध्या । साध्वसध्यह्यां झः । ङस् । स्यादौ दीर्घस्वौ । अनेन हे ॥ [ तुच्छजंपिरहे]। कथेर्वज्जरपज्जरोप्पालेति जंप । तृन् । शीलाद्यर्थस्येरः । आप् । ङस् । स्यादौ दी० ॥ [ तुच्छच्छरोमावलिहे ] । तुच्छाच्छरोमावलि । ङस् । [ तुच्छराय ] । तुच्छराग इति दूतीकृतं नायकस्याऽऽमन्त्रणम् ॥ [ तुच्छ्यरहासहे]। तुच्छतरहासा । ङस् । स्यादौ० ॥ १. अक्खणह मु. [पाद:-४ [ पिअवयणु ] | प्रियवचन ॥ [ अलहंतिअहे]। नञ् लभ् । आनश् → न्त । अजातेः पुंसः - ङी । अडड० - अ । स्वराणां० - इ । ङस् ॥ [ तुच्छकायवम्महनिवासहे ] । तुच्छकायमन्मथनिवासा । मन्मथे वः । न्मो मः । ङस् ॥ [ अन्नु ] | अन्य | सि ॥ [ जु]। यद् । सि ॥ [ तुच्छउं ] । तुच्छ । स्वार्थे० [ तहे]। तद् । ङस् ॥ [ धणहे ] । नायिका । शीघ्रादि धण् । ङस् ॥ [ तं ] । तद् । अम् ॥ अक्खणहं' । आङ् पू० ख्यांक् । तुम् । तुम एवमणाणहमणहिं च । स्वराणां० ।। - कः । सि । कान्तस्यात उं स्यमोः ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy