SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रबोधः सूत्रम् - ३५० ] [ ण जाइ ] । न याति ॥ कटरीति देश्योऽयमद्भुतार्थः ॥ [ थणंतर ] | स्तनान्तर । सि । लुक् ॥ १५५ [ मुद्धs ] । मुग्धा । अडड० । ङस् || [जें ]। यद् । टा । आट्टो णा० । एट्टि || [मणं ] । मनस् । सि ॥ [ विच्चि ] । वर्त्मन् । विषण्णोक्तवर्त्मनो वुन्नवृत्तविच्चं । ङि । ङिनेच्च ॥ [ण माइ ] । न माति । स्तनयोरतिपीनत्वादन्तरमतितुच्छमिति भावः ॥ → [ फोडंर्तिं ] । स्फुट् । णिग् । तस् । द्विवचनस्य बहुवचनम् । अन्ति न्ति । स्वराणां स्वराः - ओत्वत्वं च । कगटड० - लुक् ॥ [जे] । यद् । औ → जस् । अतः सर्वादेर्डे० ॥ [ हियडउं]। हृदय । स्वराणां० । किसलयकालायसहृदये यः । अडड० - डड | स्वार्थे कश्च वा । अम् । कान्तस्यात उं० ॥ [ अप्पणउं] । आत्मीय । शीघ्रादि अप्पण | स्वार्थे० कः । अम् → उं ॥ [ ताहं] । तद् । ओस् । ततः आम् । आमो हं । स्यादौ दी० ॥ [ पराई ] । परकीया । शीघ्रादि पराई ॥ [ कवण ] । किम् । किमः काइंकवणौ वा ॥ [ घृण ] । घृणा । सि । लुक् । स्यादौ दी० ॥ रक्खिज्जहुँ । रक्षां करोति, णिच्, इति स्वरान्तता अथवा व्यञ्जनाददन्ते इत्यस्य धात्वन्तत्वात् [मध्ये च] स्वरान्ताद्वेति ज्जः ॥ [लोअहो ] । लोक । जस् । आमन्त्र्ये जसो हो । १. थणंतरु - मु. । २. मणु मु. । ३. फोडेंति ता.मु. । ४. रक्खेज्जहु ता.मु. |
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy