SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५३ सूत्रम्-३४५-३४९] प्राकृतप्रबोधः भिस्-सुपो हिं ॥ ४.३४७ ॥ [भाईरहि] । भागीरथी । स्यादौ दी० - इ ॥ [जिव] । यथा ॥ [भारइ] । भारती । सि ॥ [ मग्गे] । मार्ग । सुप् ॥ [तिहिं] । त्रि । सुप् ॥ [वि] | अपि ॥ [पयट्टइ ] । प्रवर्तते । तस्याऽधूर्तादौ - ट ॥ ४.३४७ ।। स्त्रियां जस्-शसोरुदोत् ॥ ४.३४८ ॥ पेच्छंताण । दृशो नियच्छपेच्छा० । शतृ → न्त । आम् । टाआमोर्णः । स्यादौ दी० ॥ ४.३४८॥ ट ए ॥ ४.३४९ ॥ [निअमुहकरहिँ] । निजमुखकर । भिस् । भिस्सुपो हिं ॥ [ मुद्धकर ] । मुग्धकरा । सि । लुक् । स्यादौ दीर्घ० ॥ [अंधारइ] । अन्धकार । कगचज० - लुक् । स्वराणां स्व० - आकारेण सहाऽऽकारः । अडड० - अ । ङि। डिग्नेच्च ॥ [पडिपेक्खइ] । प्रतिप्रेक्षते ॥ [ससिमंडलचंदिमए] | शशिमण्डलचन्द्रिका । चन्द्रिकायां मः । टा । ट ए ॥ [ पुणु] । पुनर् । पुनर्विनः स्वार्थे डुः ॥ [ काइं] । किम् । किमः काइंकवणौ वा ॥ [न दूरे ] । न दूर । ङिनेच्च ॥ दिक्खई। दृशो नियच्छपेच्छा० ॥ १. प्रेक्ष्यते - घ. । २. देवखइ - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy